SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ सकलसिद्धांत वाचस्पति प्रातःस्मरणीय बालब्रह्मचारी पंन्यासप्रवर श्रीमद् मुक्तिविमलगणिवरस्य स्तुत्यष्टकम् वसन्ततिलका वृत्तम् अज्ञानध्वान्तकवलीकृतमानसानाम् पञ्चेन्द्रियप्रकरपोषणतत्पराणाम् । ज्ञानप्रदीपकला प्रविदारकं तत्, तनौमि मुक्तिविमलं सुगुरुं सदाऽहम् लुप्यत्कषायतिमिफेत्कृतिभीषणेऽस्मिन् - संस्पृश्यमानतलसंसृतिवार्धिमध्ये । निमज्जतां हि भविनां सुकरावलम्बम्, तं नौमि मुक्तिविमलं सुगुरुं सदाऽहम् लोकेप्सितप्रद सुपर्वमहाद्रुमाणि पश्चोत्तमानि सुव्रतान्यनिशं धरन्तम् । सौवर्णभूषितसुमेरुवसुन्धरेव, तन्नौमिमुक्तिविमलं सुगुरूं सदाऽहम् दुर्वादिवारिदसमूहमथे समीरम्, भव्याङ्कुरप्रकरजागरणे सुनीरम् पश्चाक्षशात्रवपराजयने सुवीरम्, तन्नौमि मुक्तिविमलं सुगुरुं सुधीरम् ॥१॥ ॥२॥ ॥३॥ 11811
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy