________________
सकलसिद्धांत वाचस्पति प्रातःस्मरणीय बालब्रह्मचारी पंन्यासप्रवर श्रीमद् मुक्तिविमलगणिवरस्य स्तुत्यष्टकम्
वसन्ततिलका वृत्तम्
अज्ञानध्वान्तकवलीकृतमानसानाम् पञ्चेन्द्रियप्रकरपोषणतत्पराणाम् । ज्ञानप्रदीपकला प्रविदारकं तत्, तनौमि मुक्तिविमलं सुगुरुं सदाऽहम्
लुप्यत्कषायतिमिफेत्कृतिभीषणेऽस्मिन् - संस्पृश्यमानतलसंसृतिवार्धिमध्ये । निमज्जतां हि भविनां सुकरावलम्बम्, तं नौमि मुक्तिविमलं सुगुरुं सदाऽहम् लोकेप्सितप्रद सुपर्वमहाद्रुमाणि पश्चोत्तमानि सुव्रतान्यनिशं धरन्तम् । सौवर्णभूषितसुमेरुवसुन्धरेव, तन्नौमिमुक्तिविमलं सुगुरूं सदाऽहम् दुर्वादिवारिदसमूहमथे समीरम्, भव्याङ्कुरप्रकरजागरणे सुनीरम् पश्चाक्षशात्रवपराजयने सुवीरम्, तन्नौमि मुक्तिविमलं सुगुरुं सुधीरम्
॥१॥
॥२॥
॥३॥
11811