________________
[शार्दूलविक्रीडितम् ]
चारित्राङ्कितचित्तमुक्तिविमलं
तीर्थालयं धर्मपम् वैराग्येन सदाऽभिवासितमन:
कर्मावलीछेदकम् औदार्यादिगुणौध मूर्तिसरलम्
श्रीपूज्यभव्याकृतिम् सच्छास्त्रे रतधीरवीरविबुधं
वन्दे मुनीशं मुदा ॥१॥
बालब्रह्मचारी व्याख्यानवाचस्पति परमपूज्य अनेक संस्कृत ग्रन्थ प्रणेता
चारित्रचूडामणि पन्यास श्रीमद् मुक्तिविमलजी गणि
जन्म-१९४९ वैशाखशुक्ल ३ दीक्षा-१९६२ मार्गशीर्ष कृष्ण ३ पन्यासपद-१९७० कार्तिक कृष्णैकादश्यां
निर्वाण-१९७४ भाद्रशुक्लचतुर्थ्यां