Book Title: Kaharayana Koso Author(s): Devbhadracharya, Punyavijay Publisher: Atmanand Jain Sabha View full book textPage 8
________________ प्रस्तावना वसुबाणरुह ११५८ संखे बच्चंते विकमाओ कालम्मि । लिहिओ पढमम्मि य पोत्थयम्मि गणि अमलचं देण ।।९।। देवभद्राचार्यांयकथाकोशप्रशस्तिः “तित्थम्मि वईते तस्स भयवओ तियसवंदणिज्जम्मि । चंदकुलम्मि पसिनो बिउलाए वारसाहाए । सिरिवद्धमाणसूरी अहेसि तव-नाण-चरणरयणनिही । जस्सऽज वि सुमरंतो लोगो रोमंचमुचहा ।। तस्साऽऽसि दोनि सीसा जयविक्वाया दिवायर-ससि ब्व । आयरियजिणेसर-बुद्धिसागरायरियनामाणो ॥ तेसिं च पुणो जाया सीसा दो महियलम्मि सुपसिद्धा । जिणचंद सूरिनामो बीओऽभयदेवमूरि ति ॥ सिद्धतवित्तिविरयण-पगरणउवयरियभव्वलोयाण । को ताण गुणलवं पि हुद्दोज्ज समत्थो पवित्थरिङ । तेसि विणेयस्स पसनचंदसूरिस्ल सव्वगुणनिहिणो । पयपउमसेवगेहि सुमइउवज्झायसिस्सेहि ॥ संवेगरंगसालाऽऽराहणसत्थं जयम्मि वित्थरियं । रइयं च धीरचरियं जेहिं कहारयणकोसो य ॥ सोवलिंडयमंडियमुणिसुव्वय १ बीरभवण २ रमणीए । भरयच्छे तेहि ठिएहिं मंदिरे आमदत्तस्स ॥ सिरिदेवभहसूरीहि विरइयं पासनाहचरियमिमं । लिहियं पढमिल्लुयपोत्थयम्मि गणिअमलचंदेण ॥ काले बसुरसरुद्दे १९६८ वचते विकमाओ सिद्धमिमं । अणुचियमिह सूरीहिं समियवं सोहियच्वं च ॥ ॥ इतिश्रीप्रसन्नचन्द्रसरिपादसेवकश्रीदेवभद्राचार्यविरचितं पार्श्वनाथचरितं समाप्तम् ॥" देवभद्रीयपार्श्वनाथचरितप्रशस्तिः ॥ NASANC%ACANCECARRC%88%AANWAR KAKACARSAKACANKARACHCHIKEKANGRASHIRSARAKASHAS आ उपरांत आचार्य श्रीजिनचंद्रसूरिविरचित संवेगरंगशाला ग्रंथनी पुष्पिका, जे आचार्यश्रीदेवभद्रसूरिना संबंधमां उपयोगी छे ते पण जोई लइए इति श्रीमजिनचन्द्रसूरिकृता तद्विनेयश्रीप्रसन्नचन्द्रसूरिसमभ्यर्थितेन गुणचन्द्रगणि[ना] प्रतिसंस्कृता जिनवल्लभगणिना संशोधिता संवेगरङ्गशालाऽऽराधना समाप्ता ।।" उपर जे चार मंथोनी प्रशस्ति अने पुष्पिकानो उल्लेख करवामां आव्यो छे ए उपरथी आचार्य श्रीदेवभद्रसूरिना संबंधमां नीचेनी हकीकत तरी आवे छे. आचार्य श्रीदेवभद्र, श्रीसुमतिवाचकना शिष्य हता. आचार्यपदारूढ थया पहेलो तेमर्नु नाम गुणचंद्रगणी हतुं; जे नामावस्थामा तेमणे वि. सं. ११२५ मां संवेगरंगशालानामना आराधनाशाखने संस्कारयुक्त कयु अने वि. सं. ११३९ मां महावीरचरित्रनु निर्माण कयु हतुं. संवेगरंगशालानी पुष्पिकामां " तद्विनेयश्रीप्रसन्नचन्द्रसूरिसमभ्यर्थितेन गुणचन्द्रगणिना" तथा महावीरचरित्रनी प्रशस्तिमा “सूरी पसनचंदो चंदो इव जणमणाणंदी ।। तबयणेण सिरिसुमइवायगाणं विणेयलेसेणं । गणिणा गुणचंदेणं" ए मुजबना आचार्य श्रीप्रसन्नचंद्र अने श्रीदेवभद्रसूरिना पारस्परिक संबंधना दूरभावने सूचवता 'समम्यर्थितेन' अने 'तव्वयणेणं' जेवा शब्दो जोवामां आवे छे ज्यारे कथारत्नकोश अने पार्श्वनाथचरित्रनी प्रशस्तिमा ए बन्नेयना पारस्परिक औचित्यभावभर्या गुणानुरागने वरसावता 'तस्सेवगेहि अने 'पयपउमसेवगेहिं जेवा शब्दो नजरे पडे छे. आनुं कारण एज कल्पी शकाय छे के-आचार्यPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 393