Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
و
पत्रम्
कयारत्नकोशस्य
EASCAMOLES
विषयानुक्रमणिका।
م
م
२४-२९
॥
१
॥
م
م
१७-२०
م
विषयः शक्कायाः स्वरूपम् राजकुलपरिचये लाभ: हेमन्तवर्णनम् शकात्यागोपदेशः ३ कासातिचारप्रक्रमे नागदत्तकथानकम् ® काहायाः स्वरूपम्
उपवनवर्णनम् काक्षात्यागोपदेशः ४ विचिकित्सातिचारप्रक्रमे गङ्ग-वसुमत्योः
कथानकम् • विचिकित्सायाः स्वरूपम्
सत्पुरुषपन्थाः नागवर्णनम्
विषयः विचिकित्सात्यागोपदेशः ५ मूढदृष्टित्वातिचारप्रक्रमे शकथानकम् - मूढदृष्ठित्वस्य स्वरूपम् प्रावृड्वर्णनम्
आत्महत्यायां दोषोपदर्शनम् * मूढदृष्टित्वं तद्विपाकश्च
मूढदृष्टित्वत्यागोपदेशः ६ उपहातिचारप्रक्रमे रुद्राचार्यकथानकम् । * उपबृंहायाः स्वरूपम् • जीवादीनि सप्त तत्त्वानि तत्संख्याविषयक
वादस्थल च • सहादेशपत्रम् छिकाविचार:
م
000060655
09vorm ०४
ال
२०-२४
لا
لم
له
पत्रम्
CAKASHAR AKASCHIMSASAKACIASACRECACACK
विषयः गुणोपबृंहोपदेशः ७ स्थिरीकरणातिचारप्रक्रमे भवदेवराजर्षि
कथानकम् * स्थिरीकरणस्य स्वरूपम्
देशदर्शनम् * राजलक्षणानि युद्धवर्णनम् पुरुषप्रकाराः स्थिरीकरणोपदेशः ८ वात्सत्यगुणे धनसाधुकथानकम् * वात्सल्यस्य स्वरूपम् *. धर्मात्मनां भोजनसमये विचारणा
30 mm 10000
विषयः रत्नलक्षणानि वात्सल्यविधानोपदेशः ९ प्रभावनाचारे अचलकथानकम् • प्रभावनाया: स्वरूपम् + मृत्युज्ञानचिहानि
श्मशानवर्णनम् * सामुद्रिकम् तपस्विमुनेरात्मकथा
राजधर्मनिष्ठस्यैव राज्ञः प्रजाकृतधर्मषष्ठभागस्य प्राप्तिः ॐ अष्टप्रातिहार्यस्वरूपम् प्रभावनोपदेशः सम्यक्त्वमाहात्म्य च
3030037 Eurows
४०-४७

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 393