Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 21
________________ कथारत्नकोशस्य पत्रम् |का | विषयानु क्रमणिका । ३०६ ४० विषयः पत्रम् भोगोपभोगविरतेरुपदेशः ४१ तृतीयअनर्थदण्डविरतिगुणवतचिन्तायां चित्रगुप्तकथानकम् २९१-९९ * अनर्थदण्डविरतिगुणवतस्य स्वरूपम् २९१ * दानविधानम् २९३ * अनर्थदण्डविरते: स्वरूपं तदतिचाराच अनर्थदण्डदोषोपदर्शनद्वारा तत्परिहारोपदेशः चत्वारि शिक्षाव्रतानि ४२ प्रथमसामायिकशिक्षाबतप्रक्रमे मेघरथकथानकम् २९९-३०६ सामायिकस्य स्वरूपम् सामायिकत्रतस्य स्वरूपं तदतिचाराश्च सामायिकत्रतस्य माहात्म्यम् विषयः ४३ द्वितीयदेशावका शिकशिक्षाव्रतविषये पव नञ्जयकथानकम् देशावकाशिकस्य स्वरूपम् . देशावकाशिकव्रतस्य स्वरूपं तदतिचाराश्व देशावका शिकस्य स्वरूपम् - ४४ तृतीयपौषधव्रतशिक्षाव्रतविचारणायां ब्रह्म देवकथानकम् . पौषधस्य स्वरूपम् • पौषत्रतस्य स्वरूपं तदतिचाराश्व क्षेमङ्करस्य कथानकम् तस्करचतुष्ककथानकम् पौषधव्रतस्य माहात्म्यम् ormurv003 ३ ABWWWINNI RAKAREKAREXAEKASH MASKAmmm . . ॥ ६ ॥ MRAKARANEMARAAARAKESAKARANASANCHAR विषयः पत्रम् विषयः पत्रम् ३० इन्द्रियपश्चकविजय-तव्यतिरेकवर्णनायां ३२ परोपकारद्वारचिन्तायां भरतनृपकथानकम् २२५-३२ सुजसश्रेष्ठि-तत्सुतकथानकम् २१२-१७ - परोपकारित्वस्य स्वरूपम् ३१ पैशुन्यगुण-दोपचिन्तायां धनपाल-बालचन्द्र पारासरस्य सम्बन्ध: कथानकम् २१७-२५ परोपकारकरणोपदेशः पैशुन्यस्य स्वरूपम् २१७ | ३३ विनयद्वारव्यावर्णनायां सुलसकथानकम् २३ रामदेवमुनेरात्मकथा २१८ * विनयस्य स्वरूपम् आदित्यब्राह्मणसम्बन्धः २२१ | मुनिदानस्य फलम् पैशुन्यत्यागोपदेशः २२४ विनयगुणस्य माहात्म्यम् द्वितीयो धर्माधिकारिविशेषगुणवर्णनाधिकारः श्रमणोपासकस्य द्वादश ब्रतानि पञ्च अणुव्रतानि २४०-७६ । प्राणवधबिरते: स्वरूपम् ३४ प्रथमाणुव्रतस्थूलप्राणातिपातविरतिगुणचि * स्थूलप्राणातिपातविरते: स्वरूपं तदति चाराश्च न्तायां यज्ञ देवकथानकम् २४०-४७ अतिचार-भङ्गयोः स्वरूपम् IN IN WWWDNAWAL 1006095 I KARACTERIKARAN N00 WW.

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 393