Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 17
________________ कथारत्नकोशस्य विषयानु४क्रमणिका। 9 3 ک अवशेषाश्चतुर्विंशतिः सामान्यगुणाः विषयः पत्रम् विषयः १० पश्चनमस्कारे श्रीदेवनृपकथानकम् ५५-६७ चैत्यविधापनाधिकारी तद्विधिश्च * पश्चनमस्कारस्य स्वरूपं तन्माहात्म्यं च * सूत्रधारस्य प्रतिपत्ति: युद्धवर्णनम् • ध्वजारोपणविधिः द्वन्द्वयुद्धम् स्वयम्भूदत्तकथानकम् अष्टाठौ अकर्तव्य-कर्तव्य-मोक्तव्य-धर्तव्य * मुनियोग्यानि जिनचैत्यविषयाणि नव त्रिकाणि अविश्वस्यानि + वेदापौरुषेयत्ववाद: हीनबलस्य राज्ञो राजनीति जिनचैत्यविधापनस्य गुणाः तद्विधापनोपदेशश्च राजलक्ष्म्याः चपलत्वम् १२ जिनबिम्बप्रतिष्ठाप्रक्रमे महाराजपमक* पञ्चनमस्काराराधनविधि:-उपधानविधि: थानकम् नमस्कारमाहात्म्ये हेमप्रभदेवसम्बन्ध: * जिनविम्बविधापनं तद्विधिश्च पश्चनमस्कारस्मरणस्य फलम् + प्रतिष्ठायाः त्रैविध्यम् ११ चैत्याधिकारे विजयकथानकम् ६७-७८ - धर्मतत्त्वपरामर्शः E9309 vvoron 6666666667 NY W W 9 ک ک ک ७८ ا ک OVVO لنا EONI+KASACARRIERREKASAKASAI+SASARASH+SAR SANSAR %ASARAMARCANARASISRONACHARAKAALORE कथारत्नकोशस्थानां कथानकादीनामनुक्रमणिका । धर्माधिकारिसामान्यगुणवर्णनाधिकार: विषयः पत्रम् विषयः सम्यक्त्वपटलम् - एकावलीहारस्य उत्पत्तिः १ सम्यक्रवाधिकारे नरवर्मनृपकथानकम् १-१४ • सम्यक्त्वस्य स्वरूपम् मङ्गलं ग्रन्थनाम अभिधेयं च देवतत्त्वं गुरुतत्त्वं च धर्माधिकारिणां सामान्यगुणा विशेषगुणाश्च गुरुतश्वव्यवस्थापनविषयकं वावस्थलम् सामान्यगुणानां माहात्म्यम् ॐ धर्मतत्त्वम् - सम्यक्त्वम् दुर्विदग्धस्य आसधरश्राद्धस्य पूर्वभवकथानकम् राजसंसदि धर्मसंवादः सुवेगदेवेन नरवर्मनृपस्य सम्यक्त्वदायस्य नरवर्मनृपपुत्रहरिदत्तस्य मदनदत्तवणिजश्च परीक्षणम् नृपं प्रति निर्जरस्याशीर्वचश्च १३ पूर्वभवकथानकम् ६ , २ शङ्कातिचारदोषे धनदेवकथानकम् १४-१७ m00000 M

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 393