________________
कथारत्नकोशस्य
विषयानु४क्रमणिका।
9
3
ک
अवशेषाश्चतुर्विंशतिः सामान्यगुणाः विषयः
पत्रम्
विषयः १० पश्चनमस्कारे श्रीदेवनृपकथानकम्
५५-६७ चैत्यविधापनाधिकारी तद्विधिश्च * पश्चनमस्कारस्य स्वरूपं तन्माहात्म्यं च
* सूत्रधारस्य प्रतिपत्ति: युद्धवर्णनम्
• ध्वजारोपणविधिः द्वन्द्वयुद्धम्
स्वयम्भूदत्तकथानकम् अष्टाठौ अकर्तव्य-कर्तव्य-मोक्तव्य-धर्तव्य
* मुनियोग्यानि जिनचैत्यविषयाणि नव त्रिकाणि अविश्वस्यानि
+ वेदापौरुषेयत्ववाद: हीनबलस्य राज्ञो राजनीति
जिनचैत्यविधापनस्य गुणाः तद्विधापनोपदेशश्च राजलक्ष्म्याः चपलत्वम्
१२ जिनबिम्बप्रतिष्ठाप्रक्रमे महाराजपमक* पञ्चनमस्काराराधनविधि:-उपधानविधि:
थानकम् नमस्कारमाहात्म्ये हेमप्रभदेवसम्बन्ध:
* जिनविम्बविधापनं तद्विधिश्च पश्चनमस्कारस्मरणस्य फलम्
+ प्रतिष्ठायाः त्रैविध्यम् ११ चैत्याधिकारे विजयकथानकम्
६७-७८ - धर्मतत्त्वपरामर्शः
E9309 vvoron
6666666667
NY W W 9
ک
ک
ک
७८
ا ک
OVVO
لنا
EONI+KASACARRIERREKASAKASAI+SASARASH+SAR SANSAR
%ASARAMARCANARASISRONACHARAKAALORE
कथारत्नकोशस्थानां कथानकादीनामनुक्रमणिका ।
धर्माधिकारिसामान्यगुणवर्णनाधिकार: विषयः
पत्रम्
विषयः सम्यक्त्वपटलम्
- एकावलीहारस्य उत्पत्तिः १ सम्यक्रवाधिकारे नरवर्मनृपकथानकम् १-१४ • सम्यक्त्वस्य स्वरूपम् मङ्गलं ग्रन्थनाम अभिधेयं च
देवतत्त्वं गुरुतत्त्वं च धर्माधिकारिणां सामान्यगुणा विशेषगुणाश्च
गुरुतश्वव्यवस्थापनविषयकं वावस्थलम् सामान्यगुणानां माहात्म्यम्
ॐ धर्मतत्त्वम् - सम्यक्त्वम्
दुर्विदग्धस्य आसधरश्राद्धस्य पूर्वभवकथानकम् राजसंसदि धर्मसंवादः
सुवेगदेवेन नरवर्मनृपस्य सम्यक्त्वदायस्य नरवर्मनृपपुत्रहरिदत्तस्य मदनदत्तवणिजश्च
परीक्षणम् नृपं प्रति निर्जरस्याशीर्वचश्च
१३ पूर्वभवकथानकम्
६ , २ शङ्कातिचारदोषे धनदेवकथानकम् १४-१७
m00000
M