Book Title: Jivajivabhigamopanga Sutra Author(s): Chaturdash Purvadhar, Malaygiri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ श्रेष्ठिदेवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्क: ॥अर्हम् ॥ श्रीचतुर्दशपूर्वधरश्रुतस्थविरविहितं । श्रीमन्मलयगिर्याचार्यप्रणीतविवृत्तियुतं । श्रीजीवाजीवाभिगमसूत्रम् (तृतीयमुपाङ्गम्) प्रणमत पदनखतेज:प्रतिहतनिःशेषनम्रजनतिमिरम् । वीरं परतीर्थियशोद्विरदघटाध्वंसकेसरिणम् ॥१॥ प्रणिपत्य गुरून जीवाजीवाभिगमस्य विवृत्तिमहमनघाम् । विदधे गुरूपदेशात्प्रबोधमाधातुमल्पधियाम् ॥२॥ इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषयशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय हेयोपादेयपदार्थपरिज्ञाने यत्न आस्थेयः, स च विशिष्टविवेकप्रतिपत्तिमन्तरेण न भवति, विशिष्टश्च विवेको न प्राप्ताशेषातिशयकलापाप्तोपदेशमृते, आप्तश्च राग जी००१ Jain Education in For Private Personal Use Only ainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 938