Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ Jain Education Int रर्थापेक्षया यथाभिधेयमभिसंबध्यते इति, अथ 'किं तज्जीवाजीवाभिगमं' इति, अथवा प्राकृतशैल्या 'अभिधेयवल्लिङ्गवचनानि भवन्ती'ति न्यायात् किं तदिति - कोऽसावित्यस्मिन्नर्थे द्रष्टव्यं ततोऽयमर्थः कोऽसौ जीवाजीवाभिगमः ? इति एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादराधानार्थं किञ्चित्प्रत्युच्चार्याह - 'जीवाजीवाभिगमः' अनन्तरोदितशब्दार्थः 'द्विविध:' द्विप्रकार: प्रज्ञप्तस्तीर्थकर गणधरैः, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाह-न सर्वमेव सूत्रं गणधरप्रनतीर्थकरनिर्वचनरूपं किन्तु किञ्चिदन्यथापि, केवलं सूत्रं बाहुल्येन गणधरैर्द्वन्धं स्तोकं शेषैः, यत उक्तम् - "अत्थं भासह अरिहा" इत्यादि, 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थः, स जीवाजीवाभिगमो यथा द्विविधो भवति तथोपन्यस्यत इति भाव:, जीवाभिगमश्चाजीवाभिगमश्च, चशब्दौ वस्तुतत्त्वमङ्गीकृत्य द्वयोरपि तुल्यकक्षतोद्भावनार्थौ, आह- जीवाजीवाभिगम: प्रश्नसूत्रे संवलित उपन्यस्तस्तं तथैवोच्चार्यासंवलित निर्वचनाभिधानमयुक्तं, असंवलिते संवलितविधानायोगात्, नैष दोषः, प्रश्नसूत्रे ऽप्यसंवलितस्यैवोपन्यासात्, भिन्नजातीययोरेकवायोगात् ॥ तत्र यद्यपि 'यथोद्देशस्तथा निर्देश' इति न्यायोऽस्ति, तथाऽप्यल्पतरवक्तव्यत्वात् प्रथमतोऽजीवाभिगममभिधित्सुस्तत्प्रश्नसूत्रमाह से किं तं अजीवाभिगमे ?, अजीवाभिगमे दुविहे पन्नत्ते, तंजहा - रुविअजीवाभिगमे य अरूविअजीवाभिगमे य ॥ ( सू० ३) से किं तं अरूविअजीवाभिगमे ?, अरूविअजीवाभिगमे दसविहे प०, तंजहा - धम्मत्थिकाए एवं जहा पण्णवणाए जाव सेत्तं अरूविअजीवाभिगमे ( सू० ४ ) । से किं तं रूविअजीवाभिगमे ?, रूविअजीवाभिगमे चउव्विहे पण्णत्ते, तंजहा - खंधा खंधदेसा For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 938