Book Title: Jinmurti Pooja Sarddhashatakam
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 161
________________ [ ११० ] 0 मूलश्लोकः परे लक्षा प्रासन् पुरपरिसरे चास्य सुहृदः , परा भूता सर्वे विकटविषमानेन च रुजा । अमीषां संसर्गादयमपि च कुष्ठी समजनी , असिञ्चत् सा सर्वान् विमलपयसाऽनेन विधिना ॥ ११० ॥ + संस्कृतभावार्थः-नगरात् बहिः श्रीपालस्य विपद्सहायाः अनेकानि मित्राणि आसन् ये कुष्ठरोगेण समाक्रान्ता आसन् । वस्तुतः तेषां संसर्गेण श्रीपालोऽपि कुष्ठिः सञ्जातः। करुणावरुणालया सा मयणासुन्दरी तेषामपि रोगोपशमनार्थं तत्र गत्वा पतिविपद्सहायान् अपि निषेचितवती, एवञ्च स्नात्रजलप्रभावेण प्रतापेन च तेऽपि स्वस्थाः सजाताः । अहो ! मूर्तिप्रक्षालित-जलमहिमा यदा एतादृशी तर्हि मनसा वचसा विविधपूजया च सा श्रीजिनेश्वरस्य प्रतिमा सदैव पूज्या। * हिन्दी अनुवाद-नगर के बाहर श्रीपाल की विपत्ति में सहायता करने वाले अनेक मित्र भी कुष्ठ रोग से पीड़ित थे। अतएव करुणामूर्ति श्रीमती मयणासुन्दरी ने उसी अवशिष्ट स्नात्रजल से वहाँ जाकर उनके शरीरों पर भी अवलेप किया तथा वे भी सुन्दर प्राकृति वाले -०-१३८-०

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206