Book Title: Jinmurti Pooja Sarddhashatakam
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 194
________________ नास्ति तथापि कृपासागर ! मम परितापं भवान् नित्यं शमयतु । * हिन्दी अनुवाद-हे देवाधिदेव ! जिनेश्वर भगवन् ! मैं नीतिशास्त्रीय ज्ञानशून्य आपके चरणारविन्द के प्रति सम्यक् श्रद्धाविहीन, बुद्धिविलासरहित आपकी मूत्ति-प्रतिमा की विस्तृत महिमा का वर्णन कितना कर सकता हूँ ? मैं सन्मार्ग का राही तथा कविकर्मदक्ष विद्वान् भी नहीं हूँ। तथापि हे करुणामय ! आप मेरे हार्दिक परिताप को सदा दूर करें ।। १४१ ॥ [ १४२ ] - मूलश्लोकः कियद् ब्रूमश्चाहन् गगनपरिमाणं तव यशः , सहस्र लक्षं वा भवतु रसना मे सुवदने । ममायुष्यं क्वाहो सुरपतिसमायुयदि भवेत् , भवत् कीर्तेरन्तः कथमपि कदाचिन्न भविता ॥ १४२ ॥ + संस्कृतभावार्थ:-हे अरिहन्तदेव ! भवतां महिमा भवन्मूर्तिमहिमा वा प्राकाशमिव अन्तहीनाऽस्ति । अहं मन्दमतिः किं वक्त लिखितु वा समर्थः ! अहं चिन्तयामि यदि मम मुखे सहस्र लक्षं वा जिह्वाः सन्तु ममायुष्यमपि --- १७१---

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206