Book Title: Jambudwip Samas
Author(s): Kunvarji Anandji
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[47]
नैकपुष्पं द्विधा कुर्यान छिन्द्यात्कलिकामपि । चम्पोत्पलभेदेन भवेद्दोषों विशेषतः ॥ १३ ॥ गन्धधूपाक्षतैः स्रग्भिः, प्रदीपैर्बलिवारिभिः ॥ प्रधानैश्व फलैः पूजा, विधेया श्रीजिने शितुः ॥ १४ ॥ शान्तौ श्वेतं जये श्यामं भद्रे रक्तं भये हरित् । पीतं ध्यानादिके लाभे, पञ्चवर्णं तु सिद्धये ॥ १५ ॥ ( शान्तौ श्वेतं तथा पीतं, लाभे श्यामं पराजये । मङ्गलार्थं तथा रक्तं, पञ्चवर्णं तु सिद्धये ॥ ) खण्डिते सन्धिते छिने, रक्ते रौद्रे च वाससि । दानपूजात पोहोम - सन्ध्यादि निष्फलं भवेत् ॥ १६ ॥ पद्मासनसमासीनो, नासाग्रन्यस्तलोचनः ।
मौनी वस्त्रावृतास्थोऽयं, पूजां कुर्याजिनेशितुः ॥ १७ ॥ सात्रं विलेपनविभूषण पुष्पवासधूपप्रदीपफलतन्दुलपत्र पूगैः ।
नैवेद्यवारिवसनैश्चम शतपत्र
वादित्रगीत नटनस्तुति कोशवृद्ध्या
इत्येकविंशतिविश्रा जिनराजपूजा,
ख्याता सुरासुरगणेन कृता सदैव ।
खण्डीकृता कुमतिभिः कलिकालयोगा
॥ १८ ॥
द्यद्यत्त्रियं तदिह भाववशेन योज्यम् ।। १९ ।। इति श्रीउमास्वातिवाचकविरचितं
पूजाप्रकरणं समाप्तम् ॥

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90