Book Title: Jambudwip Samas
Author(s): Kunvarji Anandji
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[ ५० ] यथार्थकः स्यात्पूर्वस्या, उत्तरस्याश्च संमुखः 1 दक्षिणस्या दिशो वर्ज, विदिग्वर्जनमेव च ॥ ४ ॥ पश्चिमाभिमुखः कुर्यात्पूजां जैनेन्द्रमूर्तये । चतुर्थसन्ततिच्छेदो, दक्षिणस्यामसन्ततिः ॥ ५ ॥ आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने । वायव्यां सन्ततिर्नैव, नैर्ऋत्यां च कुलक्षयः ॥ ६ ॥ ऐशान्यां कुर्वतां पूजां संस्थितिनैव जायते । अंह्निजानुकरांसेषु, मूर्ध्नि पूजा यथाक्रमम् ॥ ७ ॥ श्रीचन्दनं विना नैव, पूजां कुर्यात्कदाचन । भाले कण्ठे हृदम्भोजो-दरे तिलककारणम् ॥ ८ ॥ नवभिस्तिलकैः पूजा, करणीया निरन्तरम् । प्रभाते प्रथमं वास - पूजा कार्या विचक्षणैः ॥ ९ ॥
मध्याह्ने कुसुमैः पूजा, संध्यायां धूपदीपयुक् । वामाङ्गे धूपदाहः स्या- दग्रपूजा तु संमुखी ॥ १० ॥ अर्हतो दक्षिणे भागे, दीपस्य विनिवेशनम् | ध्यानं च दक्षिणे भागे, चैत्यानां वन्दनं तथा ॥ ११ ॥ हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयोमूर्ध्वगतं घृतं कुत्रसनैर्नाभेरधो यद्भुतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यहूपितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ॥ १२ ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90