Book Title: Jambudwip Samas
Author(s): Kunvarji Anandji
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 71
________________ [ ६२ ] ॥ ४३ ॥ 11 88 11 1184 11 ॥ ४६ ॥ एसइ उज्झिअधम्मं, अंतं तं च सीअलं लुक्खं । अकोसिओ ओवा, अदीणविदवणमुहकमलो इअ सोसंतो देहं, कम्मसमूहं च धिइवलसहाओ । जो मुणिव एसो, तस्स अहं निच्चदासु म्हि धन्ना ते सप्पुरिसा, जे नवरमणुत्तरं गया मुक्खं । जम्हा ते जीवाणं, न कारणं कम्मबंधस्स अम्हे न तहा धन्ना, धन्ना पुण इत्तिएण जं तेसिं । बहु मन्नामो चरिअं, सुहासुहं धीरपुरिसाणं धन्ना हु बालमुणिणो, कुमारभावंमि जे उ पवइआ । निजिणिऊण अगं, दुहावहं सव्वलोआणं जं उज्जमेण सिज्झइ, कजं न मणोरहेहिं कइआवि । न हि सुत्तनरमुहे तरु - सिहराओ सयं फलं पडइ एवं जिणागमेणं, सम्मं संबोहिओ सि रे जीव ! संबुज्झसु मा मुज्झसु, उज्जमसु सया हिअट्ठम्मि ता परिभाविअ एअं, सवबलेणं च उज्जमं काउं । सामने हो सुथिरो, जह पुहईचंदगुणचंदे ॥ ५० ॥ इति ॥ ।। ४७ ।। 1186 11 2 ॥ ४९ ॥ यतिशिक्षा पञ्चाशिका समाप्ता

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90