Book Title: Jambudwip Samas
Author(s): Kunvarji Anandji
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[ ६२ ]
॥ ४३ ॥
11 88 11
1184 11
॥ ४६ ॥
एसइ उज्झिअधम्मं, अंतं तं च सीअलं लुक्खं । अकोसिओ ओवा, अदीणविदवणमुहकमलो इअ सोसंतो देहं, कम्मसमूहं च धिइवलसहाओ । जो मुणिव एसो, तस्स अहं निच्चदासु म्हि धन्ना ते सप्पुरिसा, जे नवरमणुत्तरं गया मुक्खं । जम्हा ते जीवाणं, न कारणं कम्मबंधस्स अम्हे न तहा धन्ना, धन्ना पुण इत्तिएण जं तेसिं । बहु मन्नामो चरिअं, सुहासुहं धीरपुरिसाणं धन्ना हु बालमुणिणो, कुमारभावंमि जे उ पवइआ । निजिणिऊण अगं, दुहावहं सव्वलोआणं जं उज्जमेण सिज्झइ, कजं न मणोरहेहिं कइआवि । न हि सुत्तनरमुहे तरु - सिहराओ सयं फलं पडइ एवं जिणागमेणं, सम्मं संबोहिओ सि रे जीव ! संबुज्झसु मा मुज्झसु, उज्जमसु सया हिअट्ठम्मि ता परिभाविअ एअं, सवबलेणं च उज्जमं काउं । सामने हो सुथिरो, जह पुहईचंदगुणचंदे ॥ ५० ॥ इति ॥
।। ४७ ।।
1186 11
2
॥ ४९ ॥
यतिशिक्षा पञ्चाशिका समाप्ता

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90