Book Title: Jambudwip Samas
Author(s): Kunvarji Anandji
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 70
________________ [१] इअ सुहिओ वि हु तं कुणसु जीव ! सुहकारणं वरचरितं । मा कलिकालालंबण-विमोहिओ चयसि सच्चरणं ॥३४॥ केवलकद्वेण धुवं, न सिज्झई वरचरित्तपन्भट्ठा । कट्टरहिओ वि सज्झाण-दुक्खसहिओ वि जाइ सिवं ॥३५॥ अञ्ज वि जिणधम्माओ, भवम्मि बीयम्मि सिज्झई जीवो । अविराहिअसामन्नो, जहन्नओ अट्ठमभवम्मि ॥३६ ॥ ता जीव ! कट्ठसज्झं, जइधम्मं तरसि नेव मा कुणसु । किं न कुणसि सुहसझं, उवसमरससीअलं चरणं ? ॥३७॥ न हि कट्ठाओ सिद्धा, विसिट्ठकाले वि किं तु सच्चरणा।। ता तं करेसु सम्मं, कमेण पाविहिसि सिवसम्मं ॥३८॥ तं पुत्विं पि हु जीवा, कमेण पत्ता सिवं चरित्ताओ। . . आइजिणेसरपमुहा, ता तं पि कमेण सिज्झिहिसि ॥३९ ।। जो महरिसिअणुचिन्नो, संपइ सो दुक्करो जइपहो तो। . अणुमोअसु गुणनिवहं, तेसिं चिअ भत्तिगयचित्तो ॥ ४० ॥ वसइ गिरिनिकुंजे भीसणे वा मसाणे, वणविडवितले वा सुन्नगारे व रन्ने । हरिकरिपभिईणं भेरवाणं अभीओ, . सुरगिरिथिरचित्तो झाणसंताणलीणो ॥४१॥ जत्थेव सूरो समुवेइ अत्थं, तत्थेव झाणं धरई पसत्थं । वोसहकाओ भयसंगमुक्को, रउद्दखुद्देहि अखोहणिजों ॥४२॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90