Book Title: Jambudwip Pragnaptisutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पतिसूत्रे
वष्णगोत्ति | चुल्लहिमवतस्स वासहरपव्वयस्त उचरिं बहुसमरमणिज्जे भूमिभागे पण्णन्ते से जहा णामए आलिंगपुक्खरेइ वा जात्र बहवे वाण. मंतरा देवाय देवीओ य आसयति जाव विहरति । सू० १||
छाया - क्ा खलु भदन्त ! जम्बूद्वीपे द्वीपे क्षुद्र हिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः 2, ita ! Rare वर्पस्य दक्षिणे भरतस्य वर्षस्य उत्तरे पौरस्त्यलवणसमुद्रस्य पाश्चात्ये पाश्चात्यलवण समुद्रस्य पौरस्त्ये अत्र खलु जम्बूद्वीपे द्वीपे क्षुद्र हिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीन प्रतीचीनाऽऽयतः उदोचीन दक्षिण विस्तीर्णः द्विधा लवणसमुद्रं स्पृष्टः पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टः पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टः, एकं योजनशतम् ऊर्ध्वमुच्चत्वेन पञ्चविंशतिः योजनानि उद्वेधेन एकं योजनसहस्रं द्विपञ्चाशत् च योजनानि द्वादश च एकोनविंशतिभागान योजनस्य विष्कभ्मेणेति, तस्य वाहे पौरस्त्य - पाश्चात्येन पञ्च योजन सहस्राणि त्रीणि च पञ्चाशत् योजनशतानि पञ्चदश च एकोनविंशतिभागान् योजनस्य अर्द्धभागं च आयामेन, तस्य जीवा उत्तरे प्राचीनप्रतीचीनाऽऽयता यावत् पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टा चतुर्विंशतिः योजनसहस्राणि नव च द्वात्रिशानि योजनशतानि अर्द्धभागं च किञ्चिद्विशेपोना आयामेन प्रज्ञप्ता, तस्याः धनुष्पृष्ठं दक्षिणे पञ्चविंशतिः योजनसहस्राणि योजनस्य परिक्षेपेण प्रज्ञप्तम् रुचक संस्थान संस्थितः सर्वकनकमयः अच्छः श्लक्ष्णः तथैव यावत् प्रतिरूपः उभयोः पार्श्वयोः द्वाभ्यां पद्मवर वेदिकाभ्यां द्वाभ्यां च चनपण्डाभ्यां संपरिक्षिप्तः, द्वयोरपि प्रमाणं वर्णक इति । क्षुद्रहिमवतो वर्षधर पर्वतस्योपरि बहुसमरमणीय भूमिभागः प्रज्ञप्तः, स यथानामकः आलिङ्गपुष्कर इति वा यावद् बहवो व्यन्तरा देवाश्च देव्यश्च आसते यावद् विहरन्ति ॥ सू० १ ॥
'कहिणं भंते! जंबुद्दी दीवे' इत्यादि ।
टीका - हे भदन्त ! जम्बूद्वीपे द्वीपे - जम्बूद्वीपनामके द्वीपे 'चुल्लहिमवर णामं ' क्षुद्र'हिमवान् - क्षुद्र हिमवन्नामकः 'वासहरपव्वए' वर्षधरपर्वतः वर्षे पार्श्वद्वयस्थिते ये द्वे क्षेत्र, तयोः धारकः क्षेत्रद्वयसीमाकारी स चासौं पर्वतः क्व - कस्मिन् प्रदेशे 'पण्णत्ते' प्रज्ञप्तः, तत्र भगवाचौथा वक्षस्कार प्रारंभ
'कहिणं भंते ! जंबुद्दीवे दीवे क्षुल्लहिमवए' इत्यादि ।
टीका - इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है- 'कहि णं भंते ! जंबुद्दीवे दीवे क्षुल्लहिमवते णामं वासहरपच्चए ?" हे भदन्त ! जम्बूद्वीप नामके
ચેાથા વક્ષસ્કાર પ્રાર’ભ
'कहि णं भंते ! जंबुद्दीवे दीवे क्षुल्लहिमवए' इत्यादि
टीडार्थ - - आा. सूत्र वडे गौतमस्वामी प्रभुने या प्रमाणे प्रश्न यछे -'कहि णं भंते ! जंबुद्दीवे दीवे क्षुल्लहिमवंते णामं वासहरपव्वए ? ' हे लत भ्यूद्दीय नाभ
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 803