Book Title: Jainendra Mahavrutti
Author(s): Abhaynanda Acharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 435
________________ जैनेन्द्र-व्याकरणम् [ श्र० ५ ० ३ सू० ५३-६० हनग्रहणान् बबईमा भृत् । झलादिवचनाद् वा न भवति । पदान्तत्वं नास्ति । झलोश्च । ३६४ हो ऋतुः । श्रतुः । · सृज सृज यज्ञ राज आज मूलम्नुट् । एकादिसखम्। "प्रहिज्यावयि" माष्टी । कर्मपरिमृ । यष्टा । देवयद् । अश्चभ्रस्जसृजमृजयजराज भाजां पः || ५|३|१३|| इत्येषां चकारशकारयोश्च यो भवति झलि पदान्ते च । ब्रष्टा [४|३|१२] इत्यादिना जिल्वम् । भ्रष्टा । धानाय । स्रष्टा । तीर्थमृद् । बिचदं रूपम् । राजिभ्राजो तिरेव झलादिः । राष्टिः । भ्राष्टिः । सुराद् । सुभ्राट् । विश्रा । प्रष्टा । श्रप्रा । "क्रिषि व चिप्रच्छायतस्तु कट्जुप्रीणां दीरभिश्च" [ २।२।१५७ पा०] इति किप दीजिये | “छबोः शूङ् ङ े च” [४|४|१७ ] इत्ययं विधिवक्तः । लिशि | लेष्टा । धर्मलिए । विश | बेटा 1 स्वर्गवि । एकाच वश भव् भषः स्वोः || १३|१४|| घोरेकाचो पन्तस्य योऽवयवस्तस्य यथाम भावो भवति झलि सकारे ध्वशब्दे परतः पदान्ते च । भोत्स्यते । अभुद्भवम् । “सिलिङ ” [1111८५ ] इति किम् । धभूत् । श्रोच्यते । अनुग्धम् । गोधुक् । निघोच्यते । न्यधुध्वम् । मन्त्रमुर् | एकाच प्रति किम् ? महिमिच्छति दामलिह्यतेः किप् । दामलिट् । श्रसत्येकाज्यहणे षन्तस्य धोरवयवस्य वश भपू अत्रापि स्यात् । वश इति किन ? क्रोरस्यति । भवन्तस्येति किम् ? दास्यति । स्वोरिचि किम् ? बोद्ध | बोद्धुम् । धकारस्य वकारपरस्य ग्रहणं किम् ? दाददि । दध धारणे इत्यस्य यद्दपि लोटि "हुभ्यो हविः" [ ४/४६४] इति धिभावे रूपम् । श्रबुद्ध । श्रबुद्धाः इत्यत्र "झलो झति" [ ८३/४४] इति सखे कृते "त्यखे त्याश्रयम्" [ ९।२६३ ] इति कस्मान्न भवति । "वर्णाभये नास्ति त्यानयम् " [१०] इत्यदोषः 1 धः ॥ ५३५५ || श्री धान्तस्ववशो भर् भवति झलि परतः । धये । वत्स्य । धध्वे । 'वद्र्ध्वम् | धत्तः | धःथः । “पूर्वत्रासिद्धे न स्थानिवत्" [१०] इति श्रजादेशस्य न स्थानिवद्भावः । वचन - सामर्थ्याद्वा अतिकृतमानन्तर्यमस्तीति भाषन्तता । धन्यापि त्वमायात्सिद्धम् । “प्रकृतिग्रह यह यन्तस्यापि ग्रहणम्” [१०] । धान्तः । धान्यः । भवन्तस्येत्येव । दधाति । दधासि । झलीत्येव | | | तथोऽधः || ३५६ ॥ भवन्तादुत्तरयोः तकारयकारयोर्धकारादेशो भवत्याः । दोग्धा । द्रोग्धुम् | अदुग्ध | श्रदुग्धाः । चोद्धा । बोक्षुम् । श्रबुद्ध । श्रबुद्धाः | अभः इति किम् ? धत्तः । धत्यः | झलो जश् ॥ ५३॥५७॥ सलो जश भवति पदान्ते वर्तमानस्य । पदमध्ये “मला जरा कशि " [५४४ | १२८ ] इति वक्ष्यति । झलीति निवृत्तम् । ब्रायन | मधुलिङ । श्रग्निचिदत्र | झलीत्यस्य निवृत्तिः किम् ? वस्ता । वेष्टव्यम् । कः सि ॥ ५३१४८ ॥ प्रकारकारयोः वकारादेशो भवति सकारादौ परतः । वेदयति । तोति । द्वस्य । लेक्ष्यति । चदवति । सीति किम् ? पिनष्टि | द्रास् तो नः पूर्वस्य दो मूर्किछमदाम् ||५|३|५६ || दकाररेकाभ्यां परस्य तस कस्य तकारस्य नकारादेशो भवति पूर्वस्य च दकारस्य मूर्छिमदो वर्जयित्वा । भिन्नः । भिन्नवान् । छिन्नः । छिन्नवान् । आस्तीर्णम् | अवगूर्णम् । द्रादिति किम् ? शक्तः । शक्तवान् । तसञ्ज्ञकस्येति किम् ? कर्त्ता । हर्त्ता । त इति किम् । मुदितम् | [रितम् । द्रादित्यनेन तकारो विशेष्यते । स चेत्तसज्ञ इति । तेनेटा व्यवधाने न भवति । पूर्व स्पेति किम् ? परस्य मा भूत् । भिन्नवद्भ्याम् । भिन्नवद्भिः । " श्रधिकृत्य कृते अन्थे” [ ३३३६१] इत्यादि निर्देशात् "इह वर्णैकदेशा वर्णग्रहणेन न गृह्यते” । तेन हुनम् कृतमित्यादि सिद्धम् । कृतस्यापत्यं कार्त्तिर्शित बहिरङ्गो रेफः | श्रमूच्छिमदामिति किम् ? प्रपूर्तः । मूर्तः । मत्तः । स्फादेरातो धोर्यरवतोऽध्यायः || ५|३|६० ॥ स्फादियों धुः आकारान्तः यत् तस्मात्यरस्य ततकारस्य नो भवति या ख्या इत्येती वर्जयित्वा | प्रद्राणः । प्रद्राणवान् । ग्लानः । म्लानः घ्या इत्येतस्य

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546