SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ श्र० ५ ० ३ सू० ५३-६० हनग्रहणान् बबईमा भृत् । झलादिवचनाद् वा न भवति । पदान्तत्वं नास्ति । झलोश्च । ३६४ हो ऋतुः । श्रतुः । · सृज सृज यज्ञ राज आज मूलम्नुट् । एकादिसखम्। "प्रहिज्यावयि" माष्टी । कर्मपरिमृ । यष्टा । देवयद् । अश्चभ्रस्जसृजमृजयजराज भाजां पः || ५|३|१३|| इत्येषां चकारशकारयोश्च यो भवति झलि पदान्ते च । ब्रष्टा [४|३|१२] इत्यादिना जिल्वम् । भ्रष्टा । धानाय । स्रष्टा । तीर्थमृद् । बिचदं रूपम् । राजिभ्राजो तिरेव झलादिः । राष्टिः । भ्राष्टिः । सुराद् । सुभ्राट् । विश्रा । प्रष्टा । श्रप्रा । "क्रिषि व चिप्रच्छायतस्तु कट्जुप्रीणां दीरभिश्च" [ २।२।१५७ पा०] इति किप दीजिये | “छबोः शूङ् ङ े च” [४|४|१७ ] इत्ययं विधिवक्तः । लिशि | लेष्टा । धर्मलिए । विश | बेटा 1 स्वर्गवि । एकाच वश भव् भषः स्वोः || १३|१४|| घोरेकाचो पन्तस्य योऽवयवस्तस्य यथाम भावो भवति झलि सकारे ध्वशब्दे परतः पदान्ते च । भोत्स्यते । अभुद्भवम् । “सिलिङ ” [1111८५ ] इति किम् । धभूत् । श्रोच्यते । अनुग्धम् । गोधुक् । निघोच्यते । न्यधुध्वम् । मन्त्रमुर् | एकाच प्रति किम् ? महिमिच्छति दामलिह्यतेः किप् । दामलिट् । श्रसत्येकाज्यहणे षन्तस्य धोरवयवस्य वश भपू अत्रापि स्यात् । वश इति किन ? क्रोरस्यति । भवन्तस्येति किम् ? दास्यति । स्वोरिचि किम् ? बोद्ध | बोद्धुम् । धकारस्य वकारपरस्य ग्रहणं किम् ? दाददि । दध धारणे इत्यस्य यद्दपि लोटि "हुभ्यो हविः" [ ४/४६४] इति धिभावे रूपम् । श्रबुद्ध । श्रबुद्धाः इत्यत्र "झलो झति" [ ८३/४४] इति सखे कृते "त्यखे त्याश्रयम्" [ ९।२६३ ] इति कस्मान्न भवति । "वर्णाभये नास्ति त्यानयम् " [१०] इत्यदोषः 1 धः ॥ ५३५५ || श्री धान्तस्ववशो भर् भवति झलि परतः । धये । वत्स्य । धध्वे । 'वद्र्ध्वम् | धत्तः | धःथः । “पूर्वत्रासिद्धे न स्थानिवत्" [१०] इति श्रजादेशस्य न स्थानिवद्भावः । वचन - सामर्थ्याद्वा अतिकृतमानन्तर्यमस्तीति भाषन्तता । धन्यापि त्वमायात्सिद्धम् । “प्रकृतिग्रह यह यन्तस्यापि ग्रहणम्” [१०] । धान्तः । धान्यः । भवन्तस्येत्येव । दधाति । दधासि । झलीत्येव | | | तथोऽधः || ३५६ ॥ भवन्तादुत्तरयोः तकारयकारयोर्धकारादेशो भवत्याः । दोग्धा । द्रोग्धुम् | अदुग्ध | श्रदुग्धाः । चोद्धा । बोक्षुम् । श्रबुद्ध । श्रबुद्धाः | अभः इति किम् ? धत्तः । धत्यः | झलो जश् ॥ ५३॥५७॥ सलो जश भवति पदान्ते वर्तमानस्य । पदमध्ये “मला जरा कशि " [५४४ | १२८ ] इति वक्ष्यति । झलीति निवृत्तम् । ब्रायन | मधुलिङ । श्रग्निचिदत्र | झलीत्यस्य निवृत्तिः किम् ? वस्ता । वेष्टव्यम् । कः सि ॥ ५३१४८ ॥ प्रकारकारयोः वकारादेशो भवति सकारादौ परतः । वेदयति । तोति । द्वस्य । लेक्ष्यति । चदवति । सीति किम् ? पिनष्टि | द्रास् तो नः पूर्वस्य दो मूर्किछमदाम् ||५|३|५६ || दकाररेकाभ्यां परस्य तस कस्य तकारस्य नकारादेशो भवति पूर्वस्य च दकारस्य मूर्छिमदो वर्जयित्वा । भिन्नः । भिन्नवान् । छिन्नः । छिन्नवान् । आस्तीर्णम् | अवगूर्णम् । द्रादिति किम् ? शक्तः । शक्तवान् । तसञ्ज्ञकस्येति किम् ? कर्त्ता । हर्त्ता । त इति किम् । मुदितम् | [रितम् । द्रादित्यनेन तकारो विशेष्यते । स चेत्तसज्ञ इति । तेनेटा व्यवधाने न भवति । पूर्व स्पेति किम् ? परस्य मा भूत् । भिन्नवद्भ्याम् । भिन्नवद्भिः । " श्रधिकृत्य कृते अन्थे” [ ३३३६१] इत्यादि निर्देशात् "इह वर्णैकदेशा वर्णग्रहणेन न गृह्यते” । तेन हुनम् कृतमित्यादि सिद्धम् । कृतस्यापत्यं कार्त्तिर्शित बहिरङ्गो रेफः | श्रमूच्छिमदामिति किम् ? प्रपूर्तः । मूर्तः । मत्तः । स्फादेरातो धोर्यरवतोऽध्यायः || ५|३|६० ॥ स्फादियों धुः आकारान्तः यत् तस्मात्यरस्य ततकारस्य नो भवति या ख्या इत्येती वर्जयित्वा | प्रद्राणः । प्रद्राणवान् । ग्लानः । म्लानः घ्या इत्येतस्य
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy