SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ० ५ ० ३ ० ६१-६६ ] महावृत्तिसहितम् ३६५ प्रतिषेधात् प्रतिपदोक्तपरिभाग नाश्रिता । स्फादेरिति किम् ? यातः । यातवान् । श्रात इति किम् ? च्युतः । प्लुतः । धोरिति किम् ? निर्यातः । दुर्यातः । यण्वत इति किन ? स्नातः । सातः | अभ्यास्य इति किम् ? ध्यातः ख्यातः । वादेः ||५||३|११|| लू इत्येवमादिभ्य उत्तरस्य तत्तकारस्य नो भवति । लूनः । लूनत्रान् । लीनः | लोनवान् | लू इत्यतः प्रभृति वृदिति दूरपर्यन्तात्वादयः । तत्र स्तुमित्येवमादिभ्यो नत्वं पूर्वणैव सिद्धम् । केः ||५||६|| ऋकारान्तेभ्यो ल्वादिभ्यश्च परस्य संस्तकारस्य नो भवति । स्वादिभ्यो अन्ये ऋद्महृणं प्रयोजयन्ति । कीर्णिः । गीणिः । शीणिः । स्वादिभ्यः । वनिः । लीनिः । मृणिः । चूणिः । घूर्गः । इति त्र्यं चिन्त्यम् । ओदितः ॥५|३|१३|| श्रीकारेतश्च धोः परस्य ततकारस्य नो भवति । लग्नः | लग्नवान् | उद्विग्नः | उद्विग्नचान् | आपीनः । श्रापीनवान् "ध्यायः पी" [४।३।२३] "चाङ:" [४१३२४] इति पीभावः । प्रातिशिका: भार श्रीदियो वीड् वृणोत्यर्थे इत्येवमन्ता दैरादिकाः । सूनः । मूनवाग् । दूनः । दीनः । उडीनः इत्यादि । क्षीणः ||४/३/६४ || श्री इत्येतस्मात् कृतदीव्यात्परत्य ततकारस्य नो भवति । तपरकरणममन्देहार्थम् | प्रक्षीणः । प्रक्षीणवान् । "तेऽयये” [४ | ४|५६ ] इति दीत्यम् | यदा दीत्वं तदाऽनेन नत्वम् । क्षीखोऽसि नाम । "वा देन्याको” [४३४६० ] इति दीलम् । दीत्वनिदेशः किमर्थः ? क्षितोऽसि जाल्म । श्याश्चि विचोऽस्पर्शानपादानाजये || ५|३|६|| श्या अञ्चिदिव इत्येतेभ्यः परस्य तकारस्नो भवत्यस्पर्श अनपादाने अजये यथासक्यम् । शीनं घृतम् । शीनं मेदः । " द्रवघनस्पर्शयोः दय:" [ ४ | ३११६] इति जित्वम् | "हल:" [४१४२ ] इति दील्यम् । श्रजित्वपक्षे "स्फादेशतो" [ ५/३६० ] इति नत्यं सिद्धम् । अस्पर्श इति किम् ? शोतं वर्तते । शीतो वातः । शीतमुदकमित्यत्र स्पर्शामियानद्वारेणैव द्रव्ये वृत्तिः । तेन नत्वाभावो जित्यं सिद्धम् । स्पर्शो गुणो गृह्यते । ननु "स्पृश उपतापे" इत्येतस्य स्पर्शो रोगः । तत्र प्रतिशीनः | कथं ज्ञायते “द्ववधनस्पर्शयो: " [ ४|३|११ ] इति जिवे सिद्धं "प्रसे:" [४/३/२०] इति वचनात् । अञ्च, समनौ शकुनेः पक्षौ । अगपाशन इति किन ? उदक्तमुदकं कूपात् । व्यक्त इत्यः प्रयोगः । दिव । श्रादूनः । आनवान् | "डोः शुड [ ४|४|१७ ] इल्यूट | जय इति किम् ? द्यूतं । क्रीडायामयुपमाना द्विजि गीवा गम्यते । निर्माण || ५|३|६६ || निर्वाण इति निपात्यते श्रवाऽर्थे । यदि वथों वाताधारो न भवतीत्यर्थः । निःपूर्वाद्वाः परस्य ततकारस्य नव्यं निपात्यते । निर्वाणो मुनिः । निर्वाणों दीपः । "धिगत्यर्थाच्च" [२|४|५८ ] इति कर्तरि क्तः । अवात इति किम् ? निर्वातो वातः । निर्वातं वातेन । वातोऽत्र निर्वातिक्रियायाः आधार । निर्वाणो दोपो वासेनेत्यत्र दीपाधारो ध्वर्थी वातस्तु करणं तेन नत्वम् । शुषः कौ ॥५३॥६७॥ शुपि पचि इत्येताभ्यां परस्य तकारस्य ककारवकारादेशौ भवतः । शुकः | शुष्कवान् | पकः । पकवान् । मः || ५|३|६८ ॥ इत्येतस्मात्परस्य ततकारस्य मकारादेशो भवति । क्षामः । क्षामत्रान् । प्रत्यो वा || ४|३|६|| प्रपूर्वोत्त्यायतेः परस्य ततकारस्य मकारादेशो वा भवति । प्रस्तीमः । प्रतीम वान् | प्रस्तीतः | प्रस्तीतवान् । “मपूर्वस्य स्वः" [ ४|३|१८] इति जिः | "इल:" [४।४।२] इति दीत्वम् | यदा मत्त्रं न भवति तदा "स्फादेरातो घोर्येगवतः " [५/३/६० ] इत्यस्यासिद्धत्वात् पूर्व अ कृते विश्तनिमित्तत्या
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy