________________
३६६
जैनेन्द्र-व्याकरणम्
[अ० ५ पा० ३ सू० ७०–७४
न भवति । प्रग्रहणं किम् ? केवलादन्यगिपूर्वाच्च न भवति । स्त्यानः । संस्थानः । लै स्त्यै इन्यनयोः परस्य ग्रहणं पूर्वस्य सत्राभावात् ।
फुल्लः || ३५१३॥७०॥ फुल्ल इति निपात्यते । फुल्लः | फुल्लवान् । त्रिफला विशरण इत्यस्मात्परस्य ततकारस्य त्वं निपात्यते । “ति" [ ५।२।१६] इति उङ उत्त्वम् । कथं फलितः । फल्यन्यस्य सजातानीति द्रष्टव्यम् | अथवा फल नियत्तावित्यस्य इडभाव उङ उत्वं लत्वं च निपात्यते । फुल्ल विकसन इत्यस्य पचायन्त्रि रूपमिति चेत् नै फलेस्ते लक्ष्मन्त रेग प्रयोगः स्यात् ।
1
समुदः || ५|३|७१|| सम् जन् इत्येताभ्यां परः कुल्लो निपात्यते । सम्फुल्लः । सम्फुल्लवान् | उत्फुल्लः । उल्लवान् | "सिन्हें सत्यारम्भो नियमार्थः " [roj | समुद्रयामेव गेः । इह मा भूत् । प्रफुल्ला लता ।
श्रीकृशोलाघाः || ४|३|७|| क्षीर कृशः उल्लाघ इत्येते शब्दाः निपात्यन्ते । दोदयः क्तं कृते तक्रारस्य स्त्रं निपाऽयते | दृष्टि वा कृते इत्शब्दस्य | क्षीत्रः । कुशः। उल्लाघः । अचि गुडलक्ष के कृते सिद्धयेत् । किं कृते ते अनिष्टं स्यात् । लाघेर्गिपूर्वस्य ग्रहणं किम् ? अस्यैव निपूर्वस्य निपातनमन्यस्य मा भूत् । प्रक्षीचितः । परिकृशितः । दिति विशेषनिर्देशात् श्रन्यगिपूर्वस्य न भवति । प्रोधितः । परिकशक इत्यादिषु निपातितस्य शब्दस्य पश्चात् प्रादिविधिः । परितः कृशः परिवृशः | प्रगतः क्षीयः प्रतीयः | नाव गिसजा | यत्क्रियायुक्तास्तं प्रति गिसञ्ज्ञा भवन्ति ।
त्राग्राहीनुदोन्द विन्ते विभाषा ॥ ५३७३ ॥ श्राश्रा ह्री नुद उन्द विन्ति इत्येतेभ्यः परस्य तकारस्व विभाषया नत्वं भवति । त्रातः | त्रायाः । भातः । भागाः । ह्रीतः | होणः | नुत्तः । नुन्नः । समुत्तः । समुन्नः । वितः । निः । ह्री इत्येतस्याप्राप्ते इतरेषां प्राप्ते नत्थं विकल्पते । विन्तेरिति इनविकरणनिर्देशात् "विद विचारणे" [धा०] इत्यस्व ग्रहणम् । तदुक्तम्-
वेसेस्तु चिदिलो ज्ञ ेयो विद्यतेविंस इष्यते । विन्तेर्विन्नश्च वित्तश्च वित्त भोगे तु बिन्दतेः ॥
विभाषेति व्यवस्थितविभाषाविज्ञानम् । तेन
देवत्रात गो माह इतियोगे च सन्निधिः । मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रतः ।
इति सिद्धम् । देवैस्नातः देवनातः । सशायामपि चातेति भवति । प्राय गलः । विषे गर पत्र | नके ग्राहः । "विभाषा ग्रहः” [ २।१।११७] इति णः | आदित्यादिषु पचाद्यजेव ग्रहः । इतियोगे च सद्विधिन भवति वर्षतीति धावति । हन्तीति पलायते । "लक्षयात्वोः क्रियायाः " [२|श१०४ ] इति शतृशानी न भवतः । "न वा साकारू है" [२१२१४] इयनो मकत्या विभाषानुवर्तते । अनितियोगे नित्यं भवतः । अर्जयन् वसति ] श्रधीयानो वसतीति । ननु चेतिशब्देनैव हेत्वर्थस्य द्योतितत्वात् वर्षतीत्यादौ कथं सद्विधिः १ इदं तर्युदाहरणम् “त्रिभाषा लुटः सत्” [२|३|१३] इत्यनेन करिष्यामीति जति क्रियायां तदर्थायामित्तियोगे लृटः सद्विधिर्न भवति । वान्तसमानाधिकरणे अनितियोगे च सद्विधिः । करिष्यन्तं पश्येति । चान्तसमानाधिकरणेऽपि विकल्प इति केचित् | करिष्यन् पुरुषः । करिष्यति पुरुषः । वातायने नित्यम् । गवाक्षः | प्राण्यङ्गे गोक्षम् । अन्यत्रोभयम् | गोग्रम् । गवाम् । प्रतविषये नित्यमित्यम् । शंसितनतः । विधिप्रतिषेधयोरुभयरूपेण विविधमवस्थितया विभाषया सर्व लभ्यते | आकृती पदार्थ सर्व लक्ष्यराशिमेकत्वमुपनीय विधिः प्रतिषेधश्चेति मुपदिश्यते । व्यक्त पदार्थों उभयमत्र भवतीति प्रतिपाद्यते ।
वित्तभित्तदून गूनपूनतिर्णानि ॥ ३७४॥ वित्तमित्त दून गृन पून सित ऋणइत्येते शब्दा निपात्यन्ते | वित्तमिति “विलृ लाभे" इत्यस्य मोगे प्रतीतौ च निपात्यते । भोगे विचमस्य । बहुवितः ।