SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ १० ५ पा० ३ ० ७५-७६] महावृत्तिसहितम् भुज्यत इति भोगो धनादिप्रतीतो वित्तोऽयं पुरुषः । चिन्नमन्यत् । भित्तमिति निपाल्पते शकलं चेत् । भिन्न खएमित्यर्थ: । उकच-- तस्वमभिधायक चेखकहास्यानर्थकः प्रयोगः स्यान । सकलेनाप्यभिहिते न भवति तत्वं निगमयामः ॥ मिदि क्रिया शब्दव्युत्पत्तिनिमित्तम् । प्रवृत्तिनिमित्त तु शकलबजातिः । क्रियाभिधाने भिन्न शकन्दमित्यपि भवति । दुनः । गूनः । दुग्वोदीत्वं नत्वं च निपात्यते । पूभो विनाशे नत्वम् । पूना यवाः 1 विनाश इति किम् ? पूता यवाः । पूतं धान्यम् । सित इति सिनोले सकर्मक कस्य भवति । सितो प्रासः स्वयमेव । ग्रास इति किम् ? सिता पाशेन शकरी । कर्मकर्तृ कस्वति किम् ? सितो ग्रासो देवदत्तेन | ऋण इति ऋ हन्येतस्मात् उत्तमधिमर्णयो त्वम् | ऋणं ददाति । ऋणं धारयति । ऋतमन्यत् । कित्यस्य कुः ॥५॥३७॥ क्विल्यो यस्य तत्य धोः कवर्गोऽन्तादेशः पदान्ते । धृतस्यक | "स्पृशोऽनुदके किः" [२१२।५६] इति क्विः । एवं याक । ताहक । युङ् । नस्य कृत्वम् । त्यग्रहणपरिभाषया “क: कु." इति सिद्धे किल्यो यरवेति यसनिर्देशात् असत्यपि क्चौ क्विविधानेनोपलक्षितस्य विवचन्तस्यापि भवति । सहस्रगिति । इहापि तईि स्यात् । रज्जुसृड्भ्याम् । रज्जुसृभिः । लगिति निपातनान क्यन्तोपलक्षणं नास्तीत्यदोषः । “ना” [वा०] । जीवनक् । जीवनट | स्विपि विचि वा । अथवा जीवस्य नाशो जीवनइिति सम्पदादिल्याल्विम् । ससजुषो रिः ॥१३७६॥ सकारान्तस्य पदस्य सः इत्येतस्य च रिर्भवति । “अन्तेऽलः" [111४] इत्यन्तस्य | जश्त्वापवादोऽयम् । सर्वशः साधुभिरासेव्यते । सजः । सह जुषा वर्तते "सहेति तुल्ययोगे" [११३।११] यसः । “वा नीचा" [॥३॥ इति राहस्य को पारित . यदि जाते गि ' अहन् ॥५॥३७७॥ अन्नित्यस्य पदस्य रिर्भवति । अहोभ्याम् । अहोभिः। दोर्याहा काल: 1 हे दीघाहोऽत्र । अहन्निति विकृतनिर्देशात् रेरसिद्धत्वेन नत्रं न भवति ! वचनं तु हे दोघाहोऽत्रेति सावकाशम् । हन्तेलङि अहन्नित्यस्य लाक्षरिएकत्वान्न भवति । “अङ्को रिविधी रूपराश्रिरथन्तरेधूपसङ्खधानम्" [वा०) इति । रोऽसुपीत्यस्य बाधनार्थम् अहोरूपम् । अहोरात्रिः। एकदेशविकृतावादिहापि भवति । अहश्च रात्रिश्च अहोरात्रः । अहो रथन्तरम् अहोरथन्तरम् । रोऽसुपि ॥५॥७८॥ अहन्नित्येतस्य रेशादेशो भवत्वसुपि परतः । अहर्गच्छति । अहर्ददाति । अमुपीति किम् ? अहोभ्याम् । अहोभिः । ननु अर्द्धदातीत्यत्रापि "त्यखे त्याप्रयम्" [1111६७] इति मुस्ति । एवं तर्हि रेफविधानसामर्थ्यात् यो रविधौ उपि त्यलक्षणं न भवति । यत्र नु खे तत्र त्याश्रयेण रित्वम् । दीर्वाहा निदाघः । हे दीर्घाहोऽत्रेति । वसुलंसुध्वस्वनडुहां दः ॥१३७६॥ वस्वन्तस्य पदत्य नसु ध्वंसु अनडुङ् इत्येतेषां च दकारादेशो भवति । विकुलम् । विद्वद्याम् । विद्भिः । उखाया ससते उग्वाम्मत् । उखासदयाम् । उखानतिः । पर्णध्वत् ।। पर्णध्वनिः । स्वनडुत्कुलम् । अनझयाम् । अनहुदिः । पदस्येति किम् ? अनहुा । वस्वादीनामिलि किम १ पयोभ्याम् । अनड्डहो दत्त्वप्राप्तिरितरेषां रित्वम् । “ससजुषो रिः" [५।३।७६] इत्यतः सकारान्तग्रहणमनुवर्तते । तेन विद्वानिति नकारस्य न भवति । "येन नाप्राप्ते" इति न्यायेन रित्वस्य दत्वं राधकम् । स्कान्त प्राप्ते चाप्राप्ते च दत्वमतो विद्वानित्यत्र सान्तवस्य न बाधकम् । अनहो वचनसामर्थ्याद् ढत्वं न' भवति । नुमो दत्यं वचनसामर्थ्यान्न भवति । पदाधिकारादिद्दापि भवति । विद काम्यति । "नः स्य' [१।२।१०४] इति नियमाद् विद्वस्यतीत्यत्र भसज्ञा ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy