________________
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ३ २०८०-८७ तिपि धोः ॥५॥३८०॥ तिपि परतः धोः सकारान्तस्य पदत्य दकारादेशो भवति । अनकान्द्रवान् । अन्यशाद्भवान् । लङ् | “हल्ल्यापः" [४।३।५६] इति तिपः खम् । तिपीति किम् ? विपि चकाः । रिकापवादो योगः।
सिपि रिर्वा ॥५१॥ सिपि परतो थोः सकारान्तस्य पदस्य रिर्भवति इकारो या । अचकास्त्रम् । अधकात्वन् । अन्वशास्वम् । अन्य शास्वम् । दकारस्य विकल्पपदे रित्वं सिद्धमेव | रिग्रहणमुत्तरार्थम् । "दः" [५३८२] इत्यत्र पक्षे रिर्वधा स्यात् । तिपि सिपि च परतो धुरेव सम्भवति । धुग्रहणमप्युत्तरार्थम् ।।
वः ॥३२॥ धोकारान्तस्य पदत्य सिंधि परतो रिर्भवति दकारी वा । अभिनत्वम् । अभिनस्त्वम् । अजयोस्त्वम् | अजर्घत्वं । गृध इत्येतस्मात् यॉन् । द्वित्यादिकार्यम् । लङ सिप उङ एम् "एकाचः" [१।३।५४) इत्यादिना भाभावः | इल्डधापः स्त्रम् । जश्त्वं दकारः।
मो नः ॥१३३॥ धोर्मकारान्तस्य पदत्य नकारादेशो भवति । प्रताम्यतीति प्रतान् । प्रशान् | प्रदान । नत्वस्यासिद्धत्वान्न मृदन्तनखम् । न इति किम् ? विद । भिद् । धोरित्येन । इदम् । किम् । अन्योमकागे. संचारणत्यावकाशः इदामतीत्यादी नः क्ये" [२०४] इति पदयाभावः । पदस्थेत्येव | प्रशामी 1 प्रशामः ।
म्योः ॥५८४॥ धोर्मकारस्य मकाखकारयोश्च परतः नकारादेशो भवति । जङ्गन्यः । जङ्गन्मः । अपदान्तार्थ पारामः ।
इको दी चोरुः ॥२३८५|| रेफवकारान्तस्य धोः पदस्य उड़ा इको टीभवति । गीः। आशीः । भानुः पूर्वस्य शासोऽनुदात्तेतो ग्रहणादप्राप्तमित्वम् । "आशिषि" [२।४।१४] इति निपातनाद्भवति । धुर्वी । धूः । धुर्वः पदान्तस्य वकारस्य ऊठा भवितव्यमिति बग्रहणनुत्तरार्थम् । इक इति किम् ? अनिमर्भवान् । मकारे अकारस्त्र मा भूत् । वोरिति किम् ? भिद् । छिन् । उङ् इति किम् ? अधिभर्भवान् | चस्य वेर्मा भूत् । धोरिति किम ? साधुः । मुनिः । पदस्येत्येत्र । गिरी । गिरः |
हल्यभकुर्धरः ॥५॥३॥८६॥ हल्परौ यो रेफत्रकारी तदन्तस्य धोरुङ इको दीभवति मसंज्ञक कुखुरौ च वर्जयित्वा । अास्तीर्णंम् । अवपूर्णम् । दीव्यति । सीव्यति । श्रभकुछर इति किम् ! भस्य धुरं बहतीति थुर्यः । दिवि भवो दिव्यः । श्विबन्तत्येदं ग्रहणम् । कुर । कुर्यात् । कृमो विकृतनिर्देशात् चिकीर्घतीत्यत्र दीत्वं भवत्येव । छुर । कुर्वात् । अाशिष लिङ् । धोरिल्येव । चतुर इच्छति चतुर्यति | दिवमिच्छति दिव्यति 1 त्यस्येमा रेफ.व. कारौ । इक इत्येव । गव्यक्ति । "यि त्ये" [४।३।६७] हत्यवादेशः । हल्पराविति विशेषणं किम् ? भुर्मुरीयतीत्यत्र मा भूत् । अपदान्तार्थं वचनम् ।
उङि ॥३७॥ धोरुभूती यौ रेफवकारौ तयोरुड इकः दीभवति । कीर्तयति । हूर्छिता | मूर्छिता | त्रिता 1 पूर्विता । "प्रचो रहा ।" [५।४।२६] इत्यस्यासिद्धत्वादु भूतत्वम् । प्रतिदीना। प्रतिपूर्वाद्दिवः “कन् युषितक्षि" [उ० सू०] इत्यादिना कन् | “अनोऽखमम्बरफात्" [४|४|१२२] इत्यखम् । “न पदान्त' [११३५८इत्यादिना स्थानिवद्भावप्रतिषेधः | "प्रसिद्ध' बहिरङ्गमन्तरङ्गे" [प०] इत्यस्यानित्यत्वाच्च दौत्वम् । अथ बाऽत्र "इलि" [४।३।१२६] इति दौत्वम् । तस्य नेति प्रतिषेधः करमान्न भवति । रेफवकारान्तस्य सस्य [भस्य] स प्रतिषेधः । इह करमान्न भवति । री गतिरमणयोः । वी गतिप्रजनकान्यशनेषु । रितुः । [नियुः। विव्यतः । बिवसुः । यणादेशस्य] स्थानिधनावात् बहिरङ्गलक्षणत्वाद्वा असिद्धत्वमिति न भवति । चतुर्यितत्यत्र अतः खस्य बहिरङ्गत्वात् धोरुभूतो रेफो नास्तीति न दीत्वम् | गुणादीनामव्युत्पन्नत्वात् । जिनिः । कियो | गिोरिल्यादिषु "इलि' दो न भवति । व्युत्पन्नौ बहुलवचनात् । “जीतेः किरच ः" [उ.]। इति क्रिः । "त इन्दोः" [/१/७४] इतीत्वम् । रन्तत्वम् । रेफस्य बकारः । ( कराभ्यां ) "क ग प कुटिभिविभ्यरच" [३०] इति हः । उकोरिति प्राप्ते उडीति सौरो निर्देशः ।