________________
म. ५ पा० ३ ० ८८-१२] महावृसिसहितम्
दादुदों मोऽदसोऽसेः ॥५॥३८॥ अट्स: श्रसकारस्य दात्परस्य वर्णमात्रस्य उवर्णादेशो भवति दकारस्य च मकारः | अमुम् । अम । श्रमन् । अमुना। अमूभ्याम् । उत्वस्यासियत्वाप्राक् सन्धिकार्यम् । भाव्योपि वन्चिस्वं गृहणायन: । नतः "हातासम" m] इति विकाधमाविकयोमात्रिको द्विमात्रिकस्य द्विमात्रिक उकारो मवति । असेरिति किम् ? अदास्यति । "स्वेपः क्यच्" [
२६] | अमें रति काविद्यमानसकारयेत्युच्यते | अदः कुलम् । अदोऽत्र इत्यत्रापि स्यात् । एवं ताई यः सिस्मिन् सोऽयममिः । अकारीभूतः सियस्मिन्नित्यर्थः। तस्यासेरुत्वम् । तेन त्वदायत्वविषये विधिः । “विप्वग्देवयोश्च टेरवायची की" [ ३१] इति श्रद्र धादेशे कृते दर्शनभेदः । "अन्त्यषिकारेऽस्यसदेशस्य" [१०] इति परिभाष नाश्रिता तेषाम् “प्रदे सोद्रौ” परतः उत्वं भवति । मुद्रयङ् । “पृथक मन्वं केचिदिच्छन्ति लम्ववत्" | चीयते । क्लुप्तः । कल्पकः । इत्यत्र लाक्षणिकस्य रेफस्व कारस्य च लस्वम् । एवमन्यत्रापि । अमुमुबह । परिभाषा श्रवणे तु "केचिदम्त्यसवेशस्य" अदमुय । त्यदाद्यन्न विषय एच मुत्तम । “नेस्येके सेहि दृश्यते । अद्यकृिति चत्वारो भेदाः । दादिति किम् ? अमुया । अमुयोः । स्त्रियां टौमोः परतः त्यदायले गपि "आडि चापः" [५।२।१००] इति एवे अयादेशे च कृते "धन्तेऽल" [१४] इति यकारत्योत्वं मा भन ।
चहावीरेतः ॥३६॥ नहीं निमित्त निष्पन्नस्य अदसः दापरस्यः एतः ईकारादेशो भवन्ति । अमी। श्रमीभिः | श्रमाभ्यः । अमीषाम् । अमीषु । अथवा ग्रहात्रित्यर्थनिर्देशः । यहादर्थे वर्तमानस्य अदसः इति संयम् । पारिभाषिके हि श्रमी इत्यत्र परत्वासम्मवान्न स्यात् ।
वाक्यस्य देयः ॥५३१६०॥ वाक्यस्य टेः पो भवतीत्येषोऽधिकाशे बेदितव्यः । वक्ष्यति “दूरादते" [५/३।१२] अागच्छ भो देवदत्ता३ | वाक्यग्रहणं किम् ? अन्त्यस्य यथा स्यान् ! पदाधिकारान् सर्वेषां पदानां मा भूत् । टेरिति किन ? "यसश्च" [1१1१२] इति अनन्तस्याप्यचो यथा स्यात् । अन्यथा अचा वाक्ये विशेष्यमाणे हलन्तस्य न स्यात् । अचो विरोष्यावे सर्वषामन्त्रां स्यात् ।
प्रत्यभिचादेशद्रस्यसूयके ।।५।३३६२॥ श द स्त्री असूवक विषयवर्जिते प्रत्यभिवादे यदास्यं वर्तते तस्य टेः पो भवति । अभिवादये देवदत्तोऽहं भो३: । श्रायुष्मानेधि देवदत्ता३ । अत्राभिवाधमाने गुरुणा प्रयुक्तमाशीःपूर्वकं प्रियहितानं प्रतिवचनम् इत्यभिवादः । अशूद्रस्यसूत्रक इति किम् ? अभिवादये नुपजकोऽहम् । मो श्रायुष्मानधि तुषजक | शूद्रे पोन विहितः । अभिवादये गार्म्यहं भो । आयुष्मती मत्र गगि । त्रियां पोन भवति | अभिवादये स्थाल्यहं भो। आयुष्मानेधि स्थालिन् । अत्र दरिद्धबदसम्ज्ञाशब्दे पो न भवति । सज्ञाशब्दे भवत्येव । यदा तु बिहेठगिनुकामः सज्ञामसज्ञा च तस्य कथयति तदा असूयकोऽयमिनि ज्ञाते भिद्यस्व वृपल स्थालिन न त्वं प्रत्यभिवादमईसीयुच्यते । लोकव्यवहारत्मधाने कार्यसम्प्रत्ययाता नामान्तस्प गोत्रान्स्य च पविधिः । इह न भवति देवदत्त कुशल्यसि | देवदत्त अायुष्मानेधि । इन्द्रवर्मन् कुशल्यसि | सर्वः एवि. विर्वा भवतीति वक्ष्यति । सा च व्यवस्थितविभाषा | तेन "भोराजन्यविशां वा भवनि" । अभिवादये देवदत्तोऽहं भोः । आयुष्मानेधि देवदत्त भो३ । श्रायुष्मानेधि देवदत्त भो । राजन्यः। अभिवादये इन्द्रवर्माऽहं भोः । श्रायुमानेधि इन्दधर्मश्न् । आयुष्मानेधि इन्द्रवर्मन । विशः । अभिवादये इन्द्रपालितोऽहं भोः। श्रायुधमानेधि इन्द्रपालिता ३ | आयुष्मानेधि इन्द्रपालित । भोशन्दत्वाप्राप्ते राजन्यविशोगोंत्रत्यारप्राप्ते विकरूपः ।
दूराद्धृते ॥१३॥२॥ दूराद्धृते आहाने वर्तमानस्य वास्यस्य देः पो भवति । आगच्छ भो देवदत्ता ३ । दूराद्धृत इति किम् ? श्रागच्छ भो जिनदत्त । प्रयत्नविशेपेण आहाने स्त्र शब्दः श्रूयते तदूरीमइ नास्ति । हूतग्रहणं सम्बोधनमात्रोपलक्षणम् । तेनेहापि पः सिद्धः । सक्तून् पित्र देवदत्ता३ इति । सूत्रे दुगदिनि "तेभ्य इषु च" [ ३] इति का।