________________
जैनेन्द्र-व्याकरणम् [श्र० ५ पा० ३ मू. १३-१०१ हैहप्रयोगे हैहयोः ॥॥३६॥ है हे इत्येतयोः प्रयोग हैहयोः पो भवति दूराद्धृते । है३ जिनदन । जिनदत्त है३ । २३ जिनदत्त । जिनदत्त हे३ । पुनह योग हणं किम् ? अन्वस्य मा भूत् । हैहयोरेव यथा स्यात् । प्रथम हैहेग्रहणम अनन्तयोरपि यथा स्यात् । अन्यथा वाक्यस्य देः प्राप्नोति । सूत्रारम्भस्तु अगृतोऽनन्तस्येत्यादिवाधकः सम्भाव्येत । प्रयोगग्रहणादनकयोरपि भवति । श्रागच्छ भो मारमय हे३ देवदत्त इति ।।
अनृतोऽनन्तस्याप्येकैकस्य रोः ॥३६॥ ऋकारवर्जितस्य रोरनन्यस्यापि अन्यस्यापि दः एकैकस्म पो भवति । हेदेवदत्त । हे देवदत्त३ । अमृत इति किम १ कृष्णमित्रा३ । रोरिति किम् ! देवदत्तत्य वकारात्परत्र माभूत । एकैकग्रहां पर्यायार्थम् ।
ओमभ्यादाने १५३६५|| अभ्यादान प्रारम्भः । प्रोमि ये शब्दः श्रभ्यादाने पो भवति । यो३. मृषभ पवित्रम् | ओ३मपभमृगमगामिनं प्रगामत | अन्यादान इति किम ! यो मो ददाति । श्रवमोमशब्दः प्रतिश्रवणे वर्तते ।
या हे पृष्ठप्रत्युक्ती ॥५३॥६६॥ पृष्टमन्युको हेः पो भवति वा । अकार्षीः कट देवदन ! इनि पृष्ट: अकार्य ही३ | अकार्ष हि । अलावीः केदार देवदन ! अलाविषं ही३ । अलाविषं हि । हेरिति किम् ? करोमि ननु । पृष्टप्रत्युत्ताविति किम् ? देवदत्तः कं करिष्यति । प्रत्युक्तानिनि किम् ? देवदत्त कटमकार्षीहिं । बेति योगविभागः । तेन सर्व एव पविधिः साहसमनिम्छता वा प्रयोक्तव्यः ।
विचार्य पूर्वम् ॥१॥३६॥ विचार्य पूर्व पविधिमापयते । अहिर्नु ३ रजा । स्थाणुर्नु ३ पुरुषो नु । द्वयोहूनां वा वाक्यानां पूर्वल्य टेः पो भवति ।
प्रतिश्रवणे ॥५.३।६८ प्रतिश्रयणे च पायल्य देः पो भवति । प्रतिश्रवणं श्रवणाभिमान्य प्रतिज्ञानम अभ्युपगमश्चाविशेषेणा गृह्यते । अबणाभिमुख्य देवदत्त भी किमात्थ ३ इति । प्रतिज्ञाने तकः शब्दा भोः । एवं भवितुमर्ह ती३ । अभ्युपगमे भोज्यं मे देहि भोः । हन्त ते दास्यामी३ ।
प्रजिते ॥५॥३॥६६॥पूजिते न वाक्यस्य टेः पो भवति । शोभनः स्त्रल्यास अग्निभूना३ । एटाउ। कापि च कृते "पुचोऽदेः" [५।३।१०४]. इत्यादिना आकार इदुतौ च । अथवा शोमनः खल्वति देवदत्ता इत्युदाहरणम्।
चिदित्युपमार्थे ॥५॥३॥१००|| चिदित्येतस्मिन्नुपमार्थं प्रयुज्यमाने बास्यवः पो भवति । अग्निश्चिदाया३त् | राजाचित्रु या शत् । चिदिति किम् ? राजेव यात् | अग्निर्माणयको भायात् । इवशकदस्य प्रयोगाप्रयोगयोरुपमार्थोऽस्ति । न तु चिच्छन्दः । उरमार्थ इति किम् ? कथञ्चिद्वयीपि । छेत्र चिन्दः । इतिकरणं किम् ? चिच्छब्दस्व मा भूत् । वाक्यस्य टेर्यथा स्यात् ।
कोपाऽसयासम्मती म्रो वा ॥५३।१०१॥ कोपा असूवा सम्मति इत्येते व नौ परतः पो भवति वा । कोप्पे-माणवका३ | माणवक । अविनीतका३ । अविनीतक | इदानी जास्यमि जाल्मा३ । असूयायाम्-माणवका३ | माणवक | अभिरूपका३ । अभिरूपक । शोभनः खल्वसि माणवक । कुन्सनमसूबान्तभूतं तत्कायत्वात् । शाक्तोका३ । शाक्तीक । याष्टीका | याटीक रिक्ता ते शक्तिः। "वाक्यादेवाम्यस्य" [५३६] इत्यादिना द्वित्वम् | वेति व्यवस्थितविभाषा विज्ञानात् कोपकायें भर्त्मने च फ्यायेण पः । दौर। चौरा३ । वृषल । श्रपला३ । चौरा३ । चौर । वृारला३ । नृपल । पातयिापामि त्वाम । श्व यिाध्यामि त्वाम् | भसने च मिडः साकाङ्क्षस्याङ्गयुक्तस्य टेः पविधिरद्वित्वं च । न कुजा३ अङ्ग व्याद्ग३ इदानी ज्ञास्यसि जारूम 1 मिह इति किम् ? अङ्ग देवदत्त | साकाञ्जस्येति किम ? अङ्ग पच । नैतत्पर माकाक्षति । भर्सन इत्येव । अङ्ग पठ पुस्तक ते दास्यामि ।