________________
०पा० सू० १-३ ]
महावृतिसहितम्
*a
दियाशीःमधेषु मिङाकाम् ||५|३|१०२ ॥ चिया क्षेपः । इष्टाशंसनमाशोः । अमत्कारपूर्विका व्यापारणा मैत्रः । क्षियादिषु मिङन्तमाका पविधिं लभते । नियायाम् स्वयं ह श्थेन याती ३ उपाध्यायं पतिं गमयति । स्वयं ह ओदनं भुङ्क्ते३ उपाध्यायं सक्तून् पाययति । भुक्ता इति भिडन्तमा काङ्क्षकम् । श्राकाङ्क्ष्यमपि मिङन्तमाकाङ्क्षग्रहणसामर्थ्यात् । सुबन्ते सिद्धेवाकाङ्क्षा । श्राशिषि --- पुत्रांश्च लप्सीफा. प्ध व गहमागमस्य पविधिः । तात न चाध्ये. पीष्ठाः ३ जैनेन्द्र' च । षे त्वं ह पूर्वग्रामं गच्छा र देवदत्तो दक्षिणं ब्रजतु । आकाङ्क्षमिति किम् ? दीर्घमायुः रस्तु । मैप इत्यत्र "प्रादृहोदो७० वैष्येषु" [४।३।७६ वा०] इत्यनेन एङि पररूपापवादऐषु |
अनन्तस्यापि प्रश्नाख्यानयोः || ५|३|१०३ ॥ प्रश्ने आख्याने च अनन्तस्यापि मिङन्तस्य अन्त्यस्यापि यस्य कस्यचित् पदस्य ः पो भवति । प्रश्ने - आगम: ३ पूर्वात् श्रमान् अग्निभूता इ । पा३ उ | आल्याने - आगमः ३ पूर्वान् ग्रामा३न् भोः । अत्र सर्वेषामपि पदानां पदान्ते केचित् पमिच्छन्ति ।
पत्रोऽदेः पूर्वस्यात्परस्येतौ || ५|३|१०४ || एचः श्रदिशकस्य परसङ्गे पूर्वस्यास्य श्राकारः पो भवति परस्य चास्य दुतौ भवतः । " एवोऽदेवदुत्परः" इति सिद्धे गुरुसूत्रकरणं किम् ? इदुतोः पो न भवति । प्रश्नान्तपूजितप्रत्यभिवादेषु पदान्तस्य च एचः पो भवतीति ज्ञापनार्थन् | प्रश्नान्ते अगः ३ पूर्वान्प्रामान् अग्निभूता । पाउ । पूजिते - शोभनः स्वल्वसि अग्निभूता३ । पय ३ड | प्रत्यभिवादे - आयु मामेधि अग्निभूता३३ । पटा३३ । परिगणनं क्रिम १ दस्यो दस्यो घातयिष्यामि त्वाम् । आगच्छ भो श्रग्निभूते । पदान्तस्येति वचनादिह न भवति । भद्रं करोमि गौरिति । पृखिते पः । आादिति किम् ? अपाक्ता३मोदनं कन्ये३ | प्रश्ने पविधिः ।
सिन्धी ॥ ४३।१०५ ॥ अश्वशाद्विभक्ती परिणामः । इदुतोचि परतः कारवकारादेशी भवतः रुन्धौ विवक्षिते । श्रा श्रध्यायपरिसमाप्तेः सन्धावित्यधिकारः । श्रग्नाविन्द्रम् । पटा३नकम् । सिद्धः पत्रिधिः सन्धाविति ज्ञापितं पुरस्तात् । तेन " अचीको यण्" [४/३/६५ ] इति यत्र यमादेशो नास्ति तदर्शमिदम् । चीति किम् ? अग्ना३द्द गतम् । पटा३ गतम् । सन्धाविति किम् ? अग्ना३६ इन्द्रम् । पयारेज उदकम् ।
इत्यभयनन्दिविरचितायां जैनेन्द्रमावृत्तौ पश्चमाध्यायस्य तृतीयः पादः समाप्तः 1
पुमः खय्यम्परे सोऽनुस्वारपूर्वः || ५|४|१ ॥ पुमित्येतस्याम्परे स्वयि परतः सो भवत्यनुखारपूर्वः । पुमिति पुंसः स्फान्तखे कृतेऽनुकरणम् । स्वयीति प्रत्याहारसाहचर्यत् श्रमोऽपि प्रत्याहारग्रहणम् । पुंस्कामा | पुची | पु'स्पुत्रा | स्कोकिलः । पुंसि कामोऽस्याः । मांसं चलयतीत्यादि ज्ञेयम् । सकारस्यासिद्ध त्वाद्वित्वं न | खीति किम् ? 'दासः । पुत्रः । अपर इति किम् ? पुं दौरः । अनुस्वार इति बिन्दोः सजा पूर्वैः कृता । पुड्स इत्यत्र पुशब्दस्यानर्थंकर वादग्रहणम् ।
नश्छुव्यप्रशान् ||५|४|शा नकारान्तस्य पदस्य श्रपरे छवि परतः सो भवत्यनुस्वारपूर्वः प्रशान्शब्द वर्जयित्वा । भवाँश्छादयति । भवाँष्ठकारीयति । भवस्थुडति । भवाँश्चरति । भवांष्टीकते । भवांस्तरति । वोति किम् ? भवान् करोति । श्रप्रशानिति किम् ? प्रशान् चिनोति । “मो नः" [३१] इति नत्वस्यासिद्धत्वाअखाभावः | अम्बर] इत्येव । भवान् त्सरुकः । त्सरौ कुशलः | "कदिः कः " [ ३।३।१७ ] इति कः |
भगवतो वा रिः काववस्यौः || ५|४|३|| भवत् भगवत् अभवत् इत्येतेषां को परतः वा या रस्ता शब्दत्यकारः रित्वं प्रति भवदादीनां स्थानार्थस्तानिर्देशः सोऽशब्दापेक्षा
रिर्भवति । ५१