________________
ધર
जैनेन्द्र-ध्याकरणम् [अ० ५ पा० ५ स. ५-१२ यवार्थः सम्पद्यते । अस्येति निर्देशात् "नामकेऽन्तेऽहो विधिः" [१०] इति वा सर्वस्य स्थाने प्रोकारः । हे भोः। हे भवन् । हे भगोः । है भगवन् । हे अधोः। हे श्रघवन् । भवान्दो "भातरंचतुः" [उ० ०] इति डववन्तः । तेन विशेषयाचित्वात्सम्बोधनम् । “ग्रहो लिङ्गविशिष्टस्यापि ग्रहा" [१०] हतीयं परिभाषा विभक्तीविषये नेष्यत इति स्त्रियां विधिन भवति । भवति । हे भगवति ! हे अघवनि | भो इनि मि. संज्ञकं शब्दान्तरमस्ति तस्यायं प्रयोगः । भो सुन्दरि । भो भो नरेन्द्राः सुखमाध्यम ।
ओवपूर्वस्य योऽशि ॥५॥४४॥ रिरिति यतमानो विपरिणम्यते । श्रोकारपूर्वस्यावर्णपूर्वस्य च रेः यकारादेशो भवति अशि परतः । भोयत्र | भगोयत्र । अघोयत्र | भोयादि । भगोयाहि । अघोयाहि । अवर्णपूर्वस्य-सर्वंशयास्ते । देवायासते 1 नरा गच्छन्ति । अनन्तरसूत्रेण निवर्तितस्य श्रोकारस्य ग्रहणादिह न भवति । गोरत्र | पटोरत्र । ओदपूर्वस्येति किम् ! मुनिरन | अशीति किम् ? वृक्षस्तत्र । छबीति सत्वस्यासिद्धत्वाद्यत्वं प्रसज्वेत । रेरित्येव | पुनरत्र ।
व्योः खं वा ॥५॥१५॥ वकारयकारयोरशि परतः खं भवति वा । पदस्थेत्यनेन विशेषणात्यदान्तयोयोः सञ्ज्ञातव्यम् । पर इहै । पटविहव वृक्षा अन्न | वृक्षावत्र । वकारमाहचर्यायकारस्याविशेषेण खम् । भो अत्र । भोयत्र । सर्तश प्रास्ते । सर्वंशयास्ते । देवा ग्रासते । देवायासते । ते आसते | तयासते ।
हलि ॥शक्षा अशीति वर्तते। न्योः खं भवति अशि इलि परतः । नित्यार्थ आरम्भः । देवा यान्ति । पाता वान्ति । वकारादौ "पलि न्योः खम्" [३।५५] इत्यनेन यखं नाशङ्कनीयम । तस्मिन कार• स्थासिकत्वात् । श्रशीत हलो किम् । वृक्षव करोतीक मा भून् । बनतीनि वृक्षवन् । वृक्षरनमाचण्टे गिन् । वृक्षवयतेः पुनः क्षिप् । "पूर्वत्रासिद्ध न स्थानियत्" [१०] इति गो: स्थानिवद्भावो नास्ति | अशि तु हलि खं भवत्येव । वृक्ष हसति ।
मोऽनुस्वारः ॥१४॥७॥ अशीति निवृत्तम् | मकारान्तस्य पदस्य अनुस्वारों भवति हलि परतः । व्रत रक्षति । धर्स शृणोति । अयं षडिकः । स्वर्ग साधयति । पादं हन्ति । हलीत्येव । इदमत्र । पदान्तस्ये येव । रन्यते।
नचापदान्तस्य झलि ॥शा नकारस्य मकारत्व चापदान्तस्यानुस्वारो भवति झलि परतः । यशांसि | तितांसति । अनुस्वारस्यासिद्ध त्वात् “सन्तस्फमहतोः" [४१३७] इति दीत्वम् । मकारत्य-स्यते । अधिजिगांसते । “सनि" [ ] "इक" [१1३1२०] इति गमादेशः। अपदान्तस्येति किम ? हे राजन् भवान् स्थास्यति । भलीति किम् ? राजन्यः । गम्यः ।
सम्राट् ॥५६॥ सम्राडिति निपात्रते क्च्यन्ते राजतौ परतः | समो मकारस्य मकार एव निपान्यते । "सत्सूद्विष" [२२५४] श्रादि सूत्रेण स्विप् | सम्राट् सगरः ।
हि म्परे पा ॥ १०॥ म इति वर्तते । हकारे मकारपरे परतः मकारस्य गनुस्वारो भवति । कि हालयति । किम्हालयति । कय झसयति । कथम्यस्यति । यल हुल झल चलन इत्यस्य गिचि "चलहुख झलनमामगे का" [ग. सू०] इति मित्सञ्ज्ञा । हीति किम् ? कयं स्मरसि । म्पर इति किम् ? किं उपलयति ! प्रापते विकल्पोऽयम् | बाग्रहणं बहुलार्थम् । तेन “यवसापरे हकारे मकारस्य वा यवला भवन्ति" | किंय यः । किं ह्यः । कि. इलायति । किं हलयति । किलहलादयति । किं हलादयति ।
नपरे नः ॥ ११॥ नकारपरे हकारे परतः मकारस्य वा नकारादेशो भवति । किन् हने । कि र ते । कथन्ह ते । कथं ते ।
अणोः कुषटुक्छरि ॥५॥॥१२॥ कारणकारयोः पदान्ते वर्तमानयोः वा कुछ टुक इत्येताचागमी मवतः शरि परतः । प्राङक छेते । प्राछोते | पदान्तामयः परस्य छत्वार्थ पूर्यान्तकरणम् । प्राङ्कण्डे । प्राङ्