________________
अं. ५ पा० ५ सू० ६३-२1] महात्तिसहितम्
४०३ पण्डे । प्रायसाये । प्राङ्माये । कुकः पूर्वान्तत्वान् परस्य "नाथम्से" [५४७३] इति पावप्रतिषेधः । टुक्-सुपट् शेते ! सुपण शेते। सुपण्ट पण्डे । सुरण पण्डे । सुपण्ट साये। सुपसाये। टुकः पूर्वान्तत्वं परस्य “पदस्य टोः" [५४१२] इत्यादिनियमात् तुत्वाभावः ।
[इनां धुट सोधः ॥५॥॥१३॥]
नश्शि तुक ॥५५॥१४॥ नकारस्य पदान्तर५ ।कारे परतो वा तुगागमो भवति । अत्रापि छत्वार्थ पूर्वान्तत्वम् । भवाञ्छते । भाशेते । भवाशेते ।
[मयो वोऽयुषः ॥५॥४१॥ ]
मो नित्यं मुट प्रात् ॥२॥१६॥ प्रात्परो यो गम् तदन्तात्परस्यायो नित्यं समुद् भवति । कुडास्ते । मुमरिण । कुर्वत्रास्ते | प्रादिति किम् ? प्राहस्ते । अचीत्येव । कुशेते । ननु परमदण्डिनावित्यत्र कस्मान भवति । अत्र हि "रयसे त्याश्रयम" [ १३] इत्यवयवविभक्तीमाश्रित्य पदान्तत्वमस्तीति चेत् : नायं दो-त्याश्रयलक्षणेन पदत्वमुत्तरपदे एव भवति नान्यत्र | कमिति चेत् , “भमद्भगवदधवतः" [4/३] इति निर्देशात् । अन्यथा अश्वत्तकारस्यापि जश्त्यं स्यात् । एवं च पीतपयसौ सुराजानावित्यत्र रित्वनम् न भवतः ।
दो दे खम् ॥१७॥ दकारस्य तुकारे परतः खं भवति । अदिः। गूढम् । लीदम् । पदान्ते दकारख्यासम्भवात् वचनात्यामध्ये विधिः । नन्विह सम्भवति मधुलिंदौकत इति । दत्वस्यासिहावा जश्त्वमन भविष्यति । ननु मध्येऽपि दुत्वस्यासिद्धत्वापरो टुकारो नास्ति तब यदि वचनाइदाखम् । पटान्तेऽपि स्यात् । पदमध्ये श्रुतिकृतमानन्तर्यमस्तीति भवति । पदान्ते न श्रुतिकृतं नापि शास्त्रकृतमानन्तर्यम् । जश्त्वस्य सिद्धत्वात् ।
रोरि ॥ १८॥ रेफस्य रेफे परतः खं भवति । नीरक्तम् । दूरक्तम् । अग्नीरथः । इन्दूरयः । पुना रक्त वासः | "निरनुबन्धकमहणे न सानुबन्धकस्य" [१०] इतीयं परिभाषा नेहाश्रीयते "रेश्च सुपि' [41४।२४] इसि ज्ञापकात् । तत्र रेरेव सुपीति नियमो वक्ष्यते । इह यदि निरनुबन्धकस्य रेफस्य ग्रहणं स्यात् इदमेव तत्रानुवर्तते । इति रे प्राप्त्यभावान्नियमोऽनर्थका स्यात् । इह पदस्यावयवो यो रेफः तस्य खं भवतीत्याश्रयणादपदान्तरत्यापि रेफल्य, खं भवति | अज; इति जाध् इत्यस्माद्ययन्ताल्लङ: सिए । “इस्पापः" [॥३॥५१] इति सिपः स्त्रम् । “युक" [५२।३] एप् । रन्तत्वम् । “मलो अर" [५॥३॥५७) इति धकारस्य दल्बम् | “सिपि रिर्षा" [१३] ":" [५३।२] इति दकारस्य रित्वादेशः । अत्र रो रीति पूर्वस्य खं परस्य विसर्जनीयः । एवं स्पयनन्तस्य अपास्याः । रो रीति निर्देशात् “रादिफः" [उ० ०] इति विधानमनित्यम् । “हो हे खम्" [५४४१७] इसि निर्देशात् "वर्यास्कारः" उ० म०) अप्यनित्यः ।
विरामे विसर्जनीयः ॥ १॥ विरामविषये रेफान्तस्य पदस्य बिसर्जनीयादेशो भवति । देवः । कविः । साधुः । स्वः । अत्तः । विराम इति किम् । अग्निरत्र | प्रातरत्र । वायुवाति 1 विरतिः वर्णस्यानुच्चारण बिरामः । विसर्जनीय इति अयोगबाहेषु बिन्दुदयस्य सञ्शा ।
शपरे खरि ॥॥४॥२०॥ शरपरे खरि परतः रेफान्तस्य विसर्जनीय नादेशो भवति । पुरुषःत्सरुकः । नरः सरति । "बवि" [५५२५] सत्वस्यायमपादः ।
कुप्योः ॥शा२१॥ शपरे खरोति वर्तते । वारे यो कुपू तयोः शर्परयोः परतः रेफस्य विसननीय आदेशो भवति | वासः क्षोमम् । अभिः प्सातम् । ननु पूर्वेण सिद्धे किमर्थमिदम् । अस्मिन्ननुष्यमाने स पुरस्तादपरादः सन् :क "पोरेव बाधकः स्यात् न छवि सत्त्वस्य | कुप्पोरित्यनेनाराम्भेण क:पयोधा । पूर्वण छवि सत्वस्येति ।