SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४०४ जैनेन्द्र व्याकरणम् [म. ५ पा० ४ सू० २२-२८ क पौ ॥१४॥२२॥ शर्पर इति निवृत्तम् । खरीति वर्तते । इष्टत्वान् । परि यो कुप तयोः परतः रेफस्य : क: प इत्येताबादेशौ भवतः विसर्जनीयश्व । क: करोति । कः करोति । कः स्त्रनति । का खति । कः पचति । कः पचति । कः फलति । कः फलति । केवलौ जिह्वामूलीयोपच्यानीयात्रु-चारयितुमशक्यौ कारपकारा उच्चारणार्थों । इह वृकुरखो भवः नाकुख्यः । नृपतेरपल्यं नापत्य इति रेफस्य बहिरङ्गत्वान्नायं विधिः । ननु सति विसर्जनीये अन्तरङ्गेऽस्य प्रतिद्वन्द्वित्वाहिरङ्गत्वम् । विसनीयश्चासिद्धः । कथं तन्मलपरिभाषाव्यापारः । नैवः दोपः । ईपत्सिद्धमसिद्धं क्वचित सिमित्याश्रयणाद्विसर्जनीयः सिद्धः । शरि सश्च ॥ शहा२३॥ शरि परतः रेफरूप सकारादेशो भवति विसर्जनीयश्च । कश्शेते । कः शेते । कष्ष्वकते । कः वाकते । Rai I करते। रेश्च सुपि शा२४|| सुपि परतः रेश्च सकारादेशो भवति विसर्जनीयश्न । बाग विसनीयानु कर्षणार्थः । शरीत्यनुवर्तते । सुपीति ईपो बहोहणम् । पयरसु । पयासु । सर्पिष्णु । सर्पिःषु इत्यत्र सत्वपक्ष "नुम्शय॑वाये" [५।४।३८] इति परस्व पत्वे कृते पूर्वस्य पदान्तस्यात् "नाद्यन्ते" [पा४/७६] प्रतिषेधे सति ष्टुत्वम् । यिसर्जनीयपक्षे परत्य षत्वम् अयोगवाहस्य शर्ग्रहणेन ग्रहणात् पूर्पण सिद्ध नियमार्थमिदम् । रेरेव सुपि सत्त्वविसर्जनीयौ नान्यस्य । गीर्षु । धूर्यु । मुप्येय रेरिति फरमान नियमः । “सस्ले घुस्थस्य" [५४।३३] इति सकारद्वयनिर्देशात् । छषि ॥शा२५॥ रोरीत्यतो रेफमात्रमनुवर्तते । विसर्जनीय इति निवृत्तम् । छवि परतः रेफरस सकारादेशो भवति । कश्लिनत्ति । कष्टकारीयति । करधुइति । कश्चरति । काष्टीकते । केस्तरनि । पुनश्चरति । कुप्वोस्त्ये ॥शक्षारक्ष|| स इति वर्गते । पदान्तरेफस्य सकारादेशो भवति कबर्गयवगादौ त्ये परतः । "पाशकापकाम्याः प्रयोजयन्ति" [वा०] | याप्यं पयः । पयस्पाशम् । अयस्पाशम् | "याप्ये पाशः" [11111०] इति पाशः । ईषदसिद्ध' पनः पयस्कल्पम् | अयस्कल्पम् । "आसिद्धौ देश्यदेशीयकरूपाः" [११२६] इति कल्पः | महोरस्कः । पयकम् । पयस्काम्यति । कुप्वोरिति किम् ? पयोम्याम् । नन्वत्रापि पर्गत्वात् प्राप्नोति । खरीत्यनुवर्तनाल भवति । त्य इति किम् ? अयः करोति । पयः पित्रति । "उन्ज अार्जवे" इत्यस्योपध्मानीयोङ्पन्चे कुत्यविध्ये "उपध्मानीयस्थ सत्वं वरुण्यम्, वित्यप्रतिवेधश्च" [वा०] श्रद्गः । समुद्गः । उजिजिपतीति । ट्कारोङ्पदे तु कुत्वादन्यत्र | प्रसिद्ध कागडे "व उद्गः" [वा०] इति वचनात् वत्वत्यासिद्धत्यान् “न स्फादौ न्द्रोऽयि" [४॥३॥३] इति द्वित्वप्रतिषेधः । उजिजिपति । "मत्रामिसम्झकस्येति वक्तव्यम्" [वा०] इह मा भूत् । प्रातःकल्पम् । मुहुः काम्यति । "मेरेव काम्ये धमध्यम्" [षा०] इह मा भूत् । गीः काम्यति । धूः काम्यति । इणः षः ॥१४॥२७॥ इण उत्तरस्य सकारस्य पकायदेशो भवति कवर्गफ्वर्गादौ श्ये परतः । सर्पिष्कल्पम् । मपिकः । सर्पिष्काम्यति । “कुप्रोस्स्ये" [५२६] इत्यनेन निवृत्तस्य सकारस्य पत्थमनेन विधीयते इति लक्षगमिदमत्रिकारश्च । इत ऊर्च यत्सत्यं विधीयते तस्य इण उत्तरस्य पत्वं भवतीत्येतदधिक्रियते । हदुदुजोऽत्यपुमुहुसः ॥५॥४॥२८॥ त्ये हि पूर्वेण सिझमत्यार्थोऽयभारम्भः । इकारोकारोकोः रेफस्य सकारादेशो भवति कुप्वोः परतः त्यपुम्मुहुसो वयित्वा । "निदुहिराविश्चतुःप्रादुषः प्रायः प्रयोजयन्ति' निष्कृतम् । निष्पीतम् | बहिष्कृतम् | बहिण्यौतम् । आविष्कृतम् | आविष्पीतम् । वनुष्कुण्डिका। मनुष्कण्टकः । चतुर्यु कण्टकेषु भवः इत्या | हृदऽर्थे रसे कृते "रस्योयनपत्ये" [१४] इत्यरण उप । प्रादुकृतम् । प्राप्पीतम् | सर्जन “इणः घ" [५।।२५] इत्यनुवर्तनात् षत्वम् । तपरकरणं किम् ? गीः करोति । अत्यपुग्मुहुस इति किम् ? मुनिः करोति तपम् | पटुः पठति । पुंस्कामा । मुहुःकामा। ननु पुंस्कामेत्यत्र रेफाभावात् प्रतिषेधोऽनर्थकः । लक्षणान्तरेण सत्वस्व विधानाच पत्वप्रतिषेधोऽव्ययुक्तः । नैष दोषः । उक्त हि भाष्ये अविशेषण सत्यमुक्या
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy