________________
०५ ० ४ सू० २६-३४ ]
महावृतिसहितम्
४०५
"इणः षः” [५।४।३७] इति षत्वं विधीयते इति प्रातिरस्ति । इह मातुः करोति । पितुः करोतीति "रात्सः " [ ५१२१४२ ] इति सकारस्य खे कृते नायं यस्य रेफ इति कस्मान्न पत्वम् । कस्कादिषु भ्रातुष्पुत्रग्रहणं शापकमेका देशनिमित्तकस्य न भवति । नकुल्यम् । दौपुरुष्यम् । बही कृतम् इत्यत्र बहिरङ्गत्वादप्पत्रियोरसिद्धत्वात्वम् ।
नमःपुरसोस्योः || ५|४२॥ व्व इति निवृत्तम् । नमम् पुरम् इत्येतयोस्तिसंज्ञकयोः कस्य सकारा देशो भवति कुप्योः परतः । नमस्कर्ता । नमस्कतुम् । नमस्कर्तव्यम् । पुरस्कर्त्ता । पुरस्कर्तुम् | पुरस्कर्तव्यम् | नमः शब्दस्य "साचादादिः " [१/२/१४३ ] इति तिसंज्ञा वर्तते ।
तिरसो वा || ५|४|३०| तिरसो रेफस्य वा सकारादेशो भवति कुवोः परतः । तिरस्कर्ता । तिरस्कृत्य | तिरः कृत्य । " सिरोऽन्सदों" [ १२ १४० ], " वा कृत्रि” [ १।२।१४१ ] इति तिसा । दह तिरस्तिस विशेष विषयकारकम् । तेनान्तर्द्धां विषये " या कृमि" इति सञ्ज्ञाविरहेऽपि सत्यम् | तिरस्कृत्वा । तिरः कृत्वा । तिनकस्येति किम् ? तिरः कृत्या कारादं गतः । नात्रान्तर्द्धिः प्रतीयते । अन्तरेण कृत्वा गत इत्यर्थः । मीन्येन गच्छति ।
-
सुधः ५२४ ३१ ॥ सुजन्तस्य पदस्य यो रेफस्तस्य वा सकारादेशो भवति कुप्वोः परतः । द्विष्करोति । द्विष्पचति | त्रिष्करोति । त्रिष्पचति । चतुष्करोति । चतुष्पचति । अन्यस्मिन् पक्षे " पच" [५४२२] इत्येष विधिः । द्विःकरोति । द्विः करोतीत्यादि योज्यम् । द्वौ वारौ करोतीति विगृह्य “द्वित्रिचतुर्भ्यः सुच्” [४२२५] इति मुच् । द्वित्रिभ्यां परस्य अत्यम्मुद्दसः इति प्रतिषेधादप्राप्तं चतुःशब्दस्य तु "दुदुः " [ ५४२८] इति प्राप्तं सत्यं विकल्प्यते । "इणः षः " [ ५४१२७] इत्यधिकारात्पत्वम् ।
सोः सामर्थ्यं ॥ ५|४|३२|| इस उस इत्येतयोरेक्स्य सकारादेशो भवति सामर्थ्ये सति कुम्बादिना । सर्पिष्करोति । सर्पिः करोति । सर्पिष्पवति । सर्पिः पित्रति । धनुष्करोति । धनुःकरोति । धनुष्यतति । धनुः पतति । सर्पिर्धनुःप्रभृतयः शब्दा इसुसन्ता व्युत्पाद्यन्ते इति दर्शने यस्य नेत्यप्राप्ते अव्युत्पत्तौ "दुदुङ:" [५/४/२८] इति प्राप्त विकल्पः । सामध्ये इति किम् ? तिष्ठतु सर्पिः पितु पयः । ननु पदाधिकारे समर्थपरिभाषा व्यापारात् सामर्थ्यग्रहणं किम् ? कवर्गेपवर्गादिना पुना व्यपेक्षा लक्षण एवं सामथ्र्य यथा स्यादित्येवमर्थम् । इह मा भूत् । सर्पिः कालकम् । यजुः पीतकमिति । सापेक्ष समर्थमिति नायं पन्नस्तत्र स्थितः । तेनेापि गमकत्वात्सत्वम् । देवदत्तस्य सर्पिष्करोति ।
सस्से स्थस्य || ५|४|३३|| सुसो रेकस्याद्युस्थस्य सकारादेशो भवति । सर्पिकुfeet | सर्पिष्पात्रम् । धनुष्कण्वः | धनुष्पतिः । पुनः सग्रहणं नित्यार्थम् । श्रस्थस्येति किम् ? परमसर्विः कुण्डिका । पूर्वेणान्यार्थीमात्रे विकल्पो न भवति । यदा तु व्यपेक्षा सामर्थ्यम् तदा स्थस्यापि पूर्वे विकल्पः | परमसर्पिष्करोति । परससर्पिः करोति । इदमेवास्थस्येति प्रतिषेधवचनं ज्ञापकम् " इसुसोः " [ ५४४३२] इत्यत्र " महणे यस्मात्स तदादेः " [ प० ] इति नियमाभावादधिकस्यापि ग्रहणम् ।
क्रूकमिकंसकुम्भकुशाकर्णी पात्रेऽतोऽः || ४|४|३४|| कृ कमि कंस कुम्भ कुशा कर्णी पात्र इत्येतेषु परतः अकारत उत्तरस्य रेफल्यावस्थस्य सकारादेशो भवति । कृकम्योः सर्वैत्यान्तयोर्ग्रहणम् । श्रयस्कारः । यशस्कारः । तपस्कामः । यशस्कामः । अयस्कान्तः । अयस्कंसः । पयस्कंसः । कंस इति कमेरव्युत्पचिप पृथग्ग्रहणम् । अवत्कुम्भः | “मृद्महये लिङ्गविशिष्टस्थापि” [ प० ] श्रयस्कुम्भी । पयत्कुम्भी । गौरादित्वान्ङी । श्रयस्कुशा । पयस्कुशा । अव कर्णावस्याः "मासिको दरौड ” [३।११४८ ] श्रादिना ङी । श्रकर्णी । पथस्कर्णी । शुनकस्तु "कस्कादी” [ ५४३६] । अयस्पात्रम् । पयस्पात्रम् । यस्पात्री । पयस्पात्री |