SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ५०६ जैनेन्द्र-व्याकरणम् [ श्र० ५ पा० ४ सू० ३५-४६ कुकम्यादिग्रहणं किम् ? पयःपानम् । श्रत इति किम् ? यीःकारः । धूःकारः । तपरकरणं किम् ? माः कामः । भास्कर इति " कस्कादी" । अमेरिति किम् ? प्रातःकारः । स इत्येव । यशः करोति । अवस्थ त्येत्येव | परमयशःकारः । कमेरङिन्तस्य सूत्रे निर्देशः किम् ? यस्कान्तः । शिरोऽधसोः पदे || ५|४|३५|| शिरस् अवस् इत्येतयोरेकस्य सकारादेशो भवति पद परतः । शिरस्पदम् । अवस्पदम् । मयूरव्यंसकादित्वात्सः । से दूत्येव । शिरसः पदम् । श्रथस्येव | परमशिरःपदम् । कस्का ||२५|४|३६|| करक इत्येवमादिषु रेफस्य सकारादेशो भवति । यथा के तत्रैव तेषां साधुत्वम् । करूकः । किमः वसन्तस्य वीप्सायां द्वित्वम् । कौतत्कुतः । समुदायस्यामृत्त्वेऽपि वचनात् तत आगतैऽर्थेऽस् । भानुष्पुत्रः । सेऽपि "ऋतो विद्यायोनिसम्बन्धात्" [४।२।१३६ ] इत्यनुपू । “इणः षः" [ ५४।२७] इति त्वम् । शुनस्कर्णः असज्ञायां "ताया आक्रोश" [४।३।१३४ ] इत्यनुपू । सञ्ज्ञायां तु श्वकर्ण इति । मपरकालः | सबस्क्रीः | सम्पदादित्वात् क्विप् । तत्र भवः सः । तमकाण्डम् । स्काण्डम् | तपस्काण्डम् । मेदसिएड: । श्राकृतिगसोऽयमविद्दितलक्षणं सत्यमिति द्रष्टव्यम् । इकोः सः पः ॥ ५|४| ३| इणः कवर्गाच्चोत्तस्य सकारत्य पत्वं भवतीत्वेषोऽभिकारो वेदितव्यः 1 बदवति “त्यादॆशयोः” [५।४।३] । मुनिषु देवेषु | गर्छु । वशन्तु । प्राक्षु | उ । सिदेव | सुष्वाप । इएकोरिति किम् ? यास्यति । "क्षियात्रीः प्रपेषु" [५/३/१०२] इति निर्देशादिस्परेण गकारेण गृह्यते । स इति स्थानिनिर्देशो रेफस्य स्थानित्यनिवृत्त्यर्थः । पुनः ग्रहणं कुप्वोरित्यस्य निवृत्यर्थम् [५४७६] इति प्रतिषेधात् पदस्येत्येतदनुवर्तमानमिह विशेषणरूपेण सम्बन्ध्यते । उत्तरत्र "नाद्यन्ते " । नुम्शर्व्यवायेऽपि || ५ |४| ३८ || नुम्ध्यवावे शख्यवाये व्यवायेऽपि इसकोरुत्तरस्य सकारस्य प्रकारादेशो भवति । सपौषि । धनूंषि । अत्र नुमादेशी नुम् । तेनेह न भवति । पुंसु । शर्व्यवाये | सर्पिषु | धनुष्डु | रैः सत्वे कृते वरस्य पत्यम् । [ त्यादेशयोः || २४|३६|| शास्वस्त्रसाम् ||५|४|४०|| पणि वाणिस्तोरेव ॥ ५२४२५४१ ॥ सस्विदिस्वदिसः || ५|४|४२ || प्राक् सितादद्यापि || ५|४|४३|| स्थादेश्चेन चस्य ॥ ५२४४४ ॥ गेः सूञ्स्रुसोस्तुस्तुभः ॥५|४|४५॥ ] • • • • • • • • • • • • •म इति पत्वे यमाश्रीयते । श्रमिष्यावित्यत्र चत्व टवर्गः स्यात् । चस्य च गः परस्य सत्त्वं भवतीदमपि नियमार्थं वचनम् । श्रभिषिपिक्षति | परिषिषिति । अत्र द्विः प्रयोगो द्वित्वं गोः मन इत्येव त्वं सिद्धम् । "सि सत्यारम्भो नियमाय ।" स्थादीनामेव वच्यमाणानां चस्य पत्वम् । चेन च व्यवायेनान्येषां सुनोत्यादीनाम् । अभिपति | अभिसिषासति । म्यादीनां चस्यैत्रेति न शङ्खघम् ....ये विधान मनर्थं स्यात् । स्थासेनय से धसिचसज्जस्वाम् ||५|४|४६॥ गेरिति वर्तते । गेः परेषां स्था से नय सब स्वञ्ज इत्येतेषां सकारस्य पत्वं भवति । श्रभिध्यास्यति । परिष्टात्यति । श्रय न्यवाये - अभ्यष्ठात् । पर्यात् । चेन च व्यवाये - श्रभितष्ठ । श्रभिषेणयति । अभ्यश्रेणयत् । अतिविषेषयिषति । अत्रादेशसकाराभावादप्राविधिः । सेव इति सौत्रादिकस्य ग्रहणम् । अभिषेधति । निषेधति | अभ्यत्रेधत् । न्यषेधत् । चस्य च । अभिषिषेध | निषिषेध | अभिषिन्वति । श्रभ्यषिञ्चत् । चेन च व्यवाये - श्रभिषिषिक्षति | अभिषजति । १. प्रतिषु [ ] कोष्ठकान्तर्गतानां सूत्रायां वृत्तिस्त्रुदिता । सूत्राणि तु जैनेन्द्र पञ्चाभ्यामनुसृत्या निर्दिष्टानि ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy