SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ प्रा० ५ पा० ४ सू० ४७-५५] महावृत्तिसहितम् ४०७ अभ्यषजत् । चेन र व्यवाये-अभिषिक्षति । अभिष्वजते । अभ्यष्वजत् । चेन च व्यवाये। अभिषिप्वङ क्षते । गेरित्येव । दधि सिञ्चति । सदोऽप्रतेः शयामा अप्रतगः परस्य सदेः सकारस्य घत्यं भवति | अभिषीदति । नियोति । अभ्यषीदत् । भ्यपीदत । चस्य । अमिषिपत्सति । अभिघसादेत्यत्र “सदिस्वज्योः परस्य बिटि" [५/ ४] इति धोः पत्वप्रतिपेथः । अप्रतैरिति किम् ? प्रतिसीदति । स्तम्भः ॥१४४|| गेरिणः परस्य स्तम्भः सकारस्य पत्वं भवति । अभिप्रश्नाति । प्रतिष्टभ्नाति । अभ्या: भ्नात् । पर्यष्टम्नात् । चेन च व्ययाये-अभिलष्टम्भ । प्रतिताष्टभ्यते । स्तम्मिा सौत्रो धुः । तस्य अशेपदेशत्यादप्रासे प्रतिषिद्धे या प्रत्वे सूत्रं प्रतिमङ्ग्रहार्थम् । उत्तरार्थं च पृथक्करणम् । श्रालम्यनाविदूरेऽवात् १४४६॥ अनिणर्थ आरम्भः । अयाद्गेहत्तरस्य स्तम्भः सकारस्य पत्य भत्रति श्रालम्बने विदरे चार्थे । श्रयष्टभ्य श्रास्ते । अवारम्नाति । बापन्नात् । अवतष्टम्भ । अविदूरे-अवष्टत्रे सेने | अवष्टब्धा शरत् । आलम्चनाविदूरे किन् ! अवस्तब्धो वृषभः । विदूरप्रतिषेधान्नानिदूरमामन्नं च सगृहीतम् । वेश्च स्वनोऽशने ॥५॥४॥५०॥ बेरवाञ्चोत्तरस्य स्त्रमः सकारम्य पल्वं भवन्यशनेऽथे । विष्वति | मशब्दमश्नातीत्यर्थः । अवाधणति | व्यवणत् । अयायणन् | चेन च व्यवाये -विप वाण | अपवाण । विषवण्यते । अशन इति किम् । विस्वनति । अवस्वनति मृदङ्गः । नात्राभ्यवहारविशेषः । परिनिधिभ्यः सेवसितसय १५॥ परि दिदि इत्यनेपाः राहा से गित मन इत्येतेषा सकारत्य पो भवति । सेव इति भौवादिकः सेवार्थों धुम्रयते । परिपेयते । निषेयते । वियते । पर्यचन । न्यपेवत । ध्यषेधत | चेन व्यवाये-परिषिविपते । परिपितः । निषितः । विधितः । पग्धिक । विपयः । विषयः । घिन बन्धन इत्यस्य तान्तस्याजन्तस्य च महशम् । केचित्तु-सह (योगाकरणान्नियमार्थमपा) अहमिच्छन्ति । एतेभ्य एव परस्य फलमिति । सेवादीनां खरितल्याभावाश्यासडल्य न भवति । मित्रुसहसदस्तुस्वजाम् ॥॥॥५२॥ पारेनिदिभ्यः परेषां सिव सह मुर स्नु, स्वज इत्येतेषां मकारस्थ पो भवति । परिषोन्यति । निषीवति । विसाव्यति । परिवहते । विवहते । निपढ्ते । मुट् परिमेय प्रयोजयति । परिकता । परिष्करोति । "संपर्युपास्कृमः सुट भूषे" [४।३.११०] इति सुट् । तत्याना देश वादप्राने इतरयोनाद्यन्त इति प्रतिनिद्धं पत्वे वचनम् । गैः परयोः पयसिद्धः स्तुस्वञ्जोहणमुत्तरार्थम् । अटो व्यवाय विकल्पो यथा स्यात् । वाटा श|५|| सिवादीनामटा व्यवाये या पो भवति । पर्शिनवेरिति कति । पर्यवीव्यत् । न्यग्रीव्यत् । पर्यसीव्यत् । न्यसीव्यतू । व्यपीव्यत् | पर्यषदत । व्यसीव्यत् । न्यषहत । व्यपह्त । पर्यसहत । न्यसहत । व्यसहत ] पर्यष्टोत् । न्यष्टोत् । व्यष्टोत् । पर्यस्तोत् । न्यस्तोत् । व्यस्तोत्। पर्यःवजत | स्थावजत । व्यवस्त । पर्यस्खजत । न्यस्वजत । व्यस्खजत । सिवुसहसयामप्राप्ते स्तुस्व प्राप्ते विभाषा | निव्यभ्यनुपरे स्यन्वोजीवे ॥५४ा नि वि अभि अनु परि पन्यतेभ्यः परस्य स्यन्दैः सकारस्य वा पत्रं भवन्यजीवे । परिष्यन्दते । नियन्दते । विष्यन्दते । अभिष्यन्दते । अनुप्यन्दते । विस्यन्दते । अभि. स्यन्दते | परित्यन्दते जलम् । अजीव इति किम् ? अनुस्यन्दते मत्स्यः । अोव इति पर्यु दासोऽयम् । जीवा जीवसमुदायो जीवादन्यो भवतीति विकल्पः सिद्धः । अनुष्य-देते मत्स्योदके । अनुस्पन्देते । अमाप्ते विकल्पः । वे स्कन्दोऽते ॥१४॥५५॥ वेरुत्तरस्य स्कन्दः सकारस्य या पत्वं भवत्यने परतः । विपन्ना। विष्कअनुम् । विस्कन्ता | विस्कन्तुम् । अत इति किन ? विस्कन्नः । विस्कनवान् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy