________________
जैनेन्द्र-व्याकरणम्
[ ० ५ पा० सू० ५६-६५ पक्षात एक राकारस्य के पति । परिष्कन्ता । परिल्कन्ता | तराशकेsपि यथा स्वादिति योगविभागः । परिष्करणः | परिष्कन्नः ।
परिस्कन्दः प्राच्यभरतेषु || ५|४|५७॥ प्राच्यभरतेषु परिस्कन्द इति निपात्यते । पचाद्यचि पूर्वेण पक्षे प्राप्तस्य प्रत्यस्याभावो निपात्यते । परिस्कन्दो नर्शत | प्राच्यभरतैष्विति किम् ? परिष्कन्दः । परिस्वदः ।
४०=
स्फुरिस्फुल्योर्निनिवेः ॥ ५४४८ ॥ नि नि विइत्येतेभ्यः परयोः स्फुरि स्फुलि इत्येतयोः सकारस्य वा पारो भवति । शर्व्यवायेऽपि त्वम् । निःष्फुरति । निःस्फुरति । निष्कुति । निस्फुरति । विष्फुरति । विस्फुरति । निःफलति । निःस्कुलति । निष्फलति । निस्कुलति । विष्फुलति । विस्कुलति 1
वेः स्कम्भेः षः ॥५॥४॥५६॥ रुप्तरस्य स्कन्नाः सकारस्य षकारो भवति । विष्कम्नाति । विष्कम्भकः | पुनः ग्रहणं नित्यार्थम् | स्कम्भः सौत्रो धुः प्रोपदेशः |
इणः षीध्वं लुलिटां धो गोढः || ५२४१६०॥ इन्ताद्गोस्तरेषां पीलुलियां धकारस्य दकारादेशो भवति | च्योपीढ नुम् । 'लोबीयम् | अच्योवम् | अलोदवम् | "घि” [ ५।३।४३] इति सखम् । चट्वे । यवृदवे | "कृ" [५1१1११4] आदिने प्रतिषेधः । दण इति किम् ? कवर्गान्मा भूत् । पक्षीध्वम । यदीध्वम् ।
लुलियामिति किम् ? स्तुध्वे । स्तुध्वम् । लिति कर्तव्यं षीध्वमिति किम् ? अधीयीध्वम् । स्तुबोध्यम् इत्यत्र मा भूत् । ध इति किम् ? पीवमित्यत्र परस्यादेर्माभूत् । गोरिति क्रिम ! परिकेविषीध्वम् । अत्र धोः पकारस्य ईशब्दस्य च समुदायः पीयशब्दो न तु गोः परः । अर्थबहरापरिभाषा चानित्या । तेन “अनिनस्मन्ग्रहणाम्यर्थंबता चानर्थकेन" [५० ] इति सिद्धम् ।
बेटः || ४|६|| इन्तात्गोरुसरो यः इट् ततः परेषां पीलुलियां
दकारादेशो वा भवति । इय् प परत्वं श्रुतिकृतमाश्रीयते । लबिपीद्यम । लविषीध्वम् । इट इसग्रहणेन ग्रहणात् । पूर्वेण नित्ये प्रा'ते । श्रलवित्वम् । श्रलविभ्त्रम् 1 सेरिडागमो न लुङ इति तद्ग्रहणाभावाद् व्यवधानमस्तोत्यप्राप्ते लुलुविद्वे। लुवि । * लिट एवेागम इति प्राप्त विकल्पः । इयन्ताद्गोरित्येव । आसिनीध्वम् । उपदिदीयिध्वे इत्यत्र " is a " [४।४।६२ ] इति युटिं कृते इरान्ताद्गोरानन्तर्यमिटत्समुदायमतेन युटा चितमिति त्वं न भवति । तस्मान्न नित्यो विधिः । अस्ति यत्रेणन्ताद्गोहत्तरी हि तत्सम्बन्धी व यकारः । एवं तर्हि वेति व्यवस्थितविभाषा पूर्वमवलोकते । ततोऽत्रापि विकल्पः ।
I
सेलेः सः ||५||६२॥ अञ्जुले रुत्तरम्य सङ्गसकारस्य पत्वं भवति से । सङ्ग इत्यत्र " सूत्रेऽस्मिन् सुविधिरिष्टः " [५/२/११४] इति इस: स्थाने सुः । श्रङ्गुलिषो ददः । भङ्गलिङ्गा यवागूः । । भावे कर्मणि च । इत्येव अगुलेः सङ्गः । श्रङ्गुलिपदात्परस्य पदस्य पत्यारम्भाद्विभक्त्या व्यवधानेऽपि
I
प्रसज्यते ।
भीरोः स्थानम् ||५|४|१३|| मीरोदन्तरस्य स्थानसकारस्य पत्यं भवति से । भीरुष्ठानम्। सइत्येव । भीरोः स्थानम् | अधिकार युद्ध | पृथग्योगकरणं स्पष्टार्थम् ।
ज्योतिरायुषः स्तोमः ॥ ५४|४|१६४ || ज्योतिष आयुषु इत्येताभ्यामुत्तरस्य स्तोमसकारस्य पो भवति । ज्योतिष्टोमः । आयुःष्टोमः । "शरि सरव " [ ५१४३२३] इति विसर्जनीयः सत्यं वा । तस्य त्वम्। ज्योतिः नोमस्य दाहकम् |
स्तुत्सोमा चाग्नेः || ५|४/६५ ॥ श्रग्नेरुत्तरयोः स्तुत् सोम इत्येतयोः स्तोमस्य कः सकारस्तस्य मे पो भवति । श्रनित् । चिन्तेन बाक्सः । ग्रग्नीषोमी । "गौण मुख्ययोर्मुख्ये सम्प्रत्ययात् " [प०] इह न भवति । गुणसगुणी अग्निसमौ मनुष्यो । अत एवाग्नेरीत्वाभावः । अग्निष्टोमः । व्युत्पत्तिपत्रे "नाद्यन्ते" [६] इति प्रतिषेधः प्राप्तः ।