SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ अ० ५ पा० ४ सू० ६१-७२ ] महावृत्तिसहित be मातृपितृभ्यां स्वसुः ॥५४॥६६॥ मातृपितृभ्यां परस्य स्वसृमकारस्य यो भवति । मातृष्वसा । पितृष्वसा । श्रनादेशकारोऽयम् । स इत्येव । वाक्ये न भवति । मातुः स्वसा । पितुःस्वसा । वानुपि || ५|४|१६७॥ श्रनुषि से मातृपितृभ्यामुत्तरस्य स्वमकारस्य वा पो भवति । मातुःष्वसा । मातुःस्वसा । पितुःष्वसा । पितुः स्वसा । ताया अनुप् । frrige यच्यस्तः ॥ ५४६८ ॥ स इति निवृत्तम् । गेरिंगः प्रादुःशब्दाच्चोत्तरस्य अन्तेः सकारस्य यकारादी अजादौ च पत्वं भवति । श्रभिष्यात् । निध्यात् । प्रादुयात् । श्रभिवन्ति । निवन्ति । प्रादुपन्ति । भिप्रादुर्भ्यामिति किम् ? दधि स्थात् । मधु स्यात् । पचोति किम ? अनुवः । अनुमः । श्रस्तेरिति किम् ? केवलं सकारं क्रियावाचिनं प्रति गिसजायपत्यमत्र स्यात् । अनुसूते इति श्रनुमः । श्रनुवः श्रपत्यम् श्रानुसेपः } "चतुष्पाद्द्भ्यो ढल्” [३|१|१२३] इति दृञ | "ढेः खम् " [ ४|४|१३५] इति उकारस्व खम् । प्रादुःशब्दस्य तु कृभ्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं नास्ति | निर्दुः सुपिसृतिसमाः ||५|४|६|| निस् दुस् सुत्र इत्यभ्यो विसुपितिसमानां सकारस्य यो भवति । निःशुप्तः । दुष्युतः । मुकुस | विदुः । निःवृत्तिः । दुतिः । सुतिः । निःश्रमः | दुःषमः | सुरमः । विषमः । “गिप्रकरणे सर्वत्र सुदुर्ज्या योगे पवं नेष्यते " इति वचनम् । “सुदुखो प्रतिषेधो नुं विधिनत्यमाषणध्येपु" इति वचनात् । सम इति सर्वादिषु पठ्यते । तस्य "सम टम वैकल्ये" [ धा० ] इत्यनेन व्युत्पत्तिपक्षेऽपि ग्रहणम् । सूतिरिति सूतेः सूयतेः मुक्तेश्च क्यन्तमेत्र रूपं समशब्दसाहचर्याद्गृह्यते । तेन विसृतमित्यादौ पत्वं न । सुपीति विकृतनिर्देशादिद मा भूतु विश्वन इति । agart तर्हि कस्मान्न भवति । "हलोऽनावे: ” [५।२।१६१] इति ले कृते पश्चाजिति सुपिरत्र नास्ति । नैत्र युक्तः समाधिः । हलोऽनादेः खात्मानिर्भवतीत्युक्तम् । एकदेशविकृतस्य चानन्यत्वात् सुपिरेवायमिति प्राप्नोति । स्थादीनामेव चस्य नान्येषामित्यपि नास्ति । सुनोत्यादिषु स नियमों निवर्तकः । एवमप्यनर्थकोऽयं मुधिः । द्विः प्रयोगेऽपि द्वित्वे समुदायस्यैवार्थवसा न केवलस्य धोर्नापि चत्य । चिषुपुनविपरित्यत्र "पूर्वत्रासिद्धीम” प० ] इति सुपिः पत्यभूतो द्विरुच्यते । रोरित्यत्र । निर्गता सूतिः निःसृतिः । विरामी परेः स्थलम् ||५||३|७० ॥ विकु शमी परि इत्येतेभ्यः परस्य स्थल सकारस्य पत्यं भवति । विष्टलम् | कुष्टलम् | विक यदि तिसौ तदा स्थलशब्देनान्तेन "तिकुप्रादयः " [१1३1८१] इति सः 1 श्रतिसञ्ज्ञा चेत्तासः । शमिष्टतमिति सज्जायां "वे दयापोः क्वचित् खौ " [४।३।१०३] इति परिष्टलम् | श्रम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशवगुमञ्जि पुञ्जिपरमेबहिर्दिव्यग्निभ्यः स्थः ॥ ३५।४।७९ ॥ श्रम्बा अम्ब यो भूमि मध्य अप द्वित्रि कु शेकु शङ्कु अङ्ग मञ्जि पुजि परमे बहि दिन अग्नि इत्येतेभ्यः उत्तरस्य स्थासकारस्य यो भवति । अम्बालः | सज्ञायां तु "वे ङचापोः क्वचित्खी च " [४/३/१७३ ] इति प्रादेशे सत्यस्वष्टिः | अम्बष्ठः । गोष्ठः । गावत्तिष्ठन्त्यस्मिन्निति कविधानम् । भूमिष्ठः । सन्वेंद्रः सारथिः । अपष्ठः । द्विष्टः । | कौ सितं तिष्ठतीति कुष्टः | शेकुष्टः | शकुष्ठः । अष्टः | मञ्जिष्टः । पुजिः । परमेष्ठः । वहिष्ठः । दिविष्टः । श्रग्निष्टः । सर्वत्र " सुपि" [शरा] “स्थः” [२] इति कः । स्य इत्यकारान्तो निर्देशः किम् ? गोस्थानम् । गोस्थितिः । अथ सत्येदा सारथिः । परमेष्ठी विधिः | "परमे कितु" [ उ० सू० ] इति इनि व कथं त्वम् ? मुषामादितौ द्रष्टव्यौ । "पे कृति बहुलम् [४।३।१३२] इतपोऽनुपू । सुपामादिषु च ॥ ५|४|७२ ॥ सकारस्य यो भवति । स्यतेर्मनि साम । शोभनं सामाऽस्व सुपामा । एवं निपामा | दुपामा । सुषेधः । निःषेधः । दुःषेधः | "सुः पूजायां न गिति" [११४१७ ] इति सः निर्युपोश्च क्रियान्तरचिपकत्वादगत्वमिति गिलक्षणं पत्यं नास्ति । गित्वेऽपि सेधते: “सेधो गर्ता” [५|४| ७६ ] R
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy