SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ अ० ५ पा० ३ सू०१६-५२] महावृत्तिसहितम् ३६३ कियादेप्प्रतिपधः । सिंहावलोकनेन धोरिति किम् ? द्विष्टराम । द्विष्टमाम् । "द्वित्रिचनुभ्यः सुच्" [२।२५] तदन्लान् अनिशयिते तरतमो “किमेम्मिा झिात्" [ ४५२।२७ ] इत्यादिनाऽम् । “प्रात्यमिकस्ति" [५५४७३] पत्वम् । स्फादेः स्कोऽन्ते च ||॥४६॥ सकारस्य ककारस्य च स्फादेः झलि परतः पदान्ने च ग्वं भवति । झलि पदस्यावययः पदान्ते च यः स्फास्तदाद्यो स्कोः ख भवतीत्यर्थः । लग्नः । लग्नवान । साधुलक । नष्टः । तष्टवान् । काटतट । आचाटे मुनिर्धम्मम् । वास्यर्थः । शक्यर्थः । इत्यत्राजादेशस्य स्थानिवद्भावान्न स्मादिखम् | “पूर्वत्रासिद्धे न स्थानिवत्" [५० ] इतीदं "स्फादिखलत्वगत्वेषु नास्ति" [प.] इत्युक्तम् । अथवा अहिरङ्गस्य अणादेशस्यासिद्धत्वान्न स्कादिनम् । काष्ठशक्स्यास्यत्र गोरधिकारात् सिंहावलोकनेन धोरिति वा न भवति । स्कादेरिति किम् ? भ्यस्तः । शस्तः | झलीदं ट्रष्टव्यम् । स्क इति किम ! नर्ति । अन्ते चेति किम् ? तक्षिता । चोः कु: ।।५३।४७॥ चनर्गस्य कवर्म प्रादेशो भवति झलि पदान्ते च । चक्ना । चक्नम् । वक्तव्यम् । याक् । "क्विपि ववि [शा१७ वा०) इत्यादिना विचाप दीत्वमजिस्वं च । पक्ता । पक्तम् । पक्तव्यम् । साधुपक । स्त्रत्यत्र अमुस्वारस्य परस्वत्वस्य चासिद्धत्वात् अकार एवं नास्ति । चकारे मलि कुत्वं न भवति | "युजिक्रुश्चः" [२२५७] इति निपातनान्नखं न भवति । रेफरहितस्य धोः कुञ्चिसमानार्यस्य नखं भवत्येव । निकुचितिरिति । हो ढः ॥५३॥४८॥ हकारस्य इकारादेशो भवति झलि पदान्ते च । मोटा । गोदुम् । सोटव्यः | हत्ये कृते परस्य "तथोोऽधः" [५।३।५] इति प्रत्वम् । हत्यम् । "हो हे खम्" [५४४१७] "सहिब्राहोऽस्यौः" [१1३।२१७] इल्योत्वम् । अन्ते । परिपट । सट् विचीदं रूपम् । अन्यथा “नहिवृतिबृपियधिरुचिसहितनिधु को" [३।२१६] इति दीत्वं स्यात् । एवं बोदा | बोदुन | गुणवत् । विनीट विपि जित् स्यात् । पृथग योगकरणमत्तरार्थम् । दादेधार्धः ॥५३९॥ दकारादेधोह कारस्व प्रकारादेशो भवति झलि पदान्ते च | दग्धा । दम्धुम् । दग्धव्यम् कर्मेन्धनम् | दोग्धा । दोग्धुम् । दोग्धव्यम् | गोधुक् । पदान्ते बवे कृते “एकाचो वशो" [५१३१५५] इत्यादिना झपन्तस्य वशो भल्वम् । धोरिति किम् ? दामलिट् । धुपाठे यो दादिः स दादेरिन्यनेन गृह्यते । तेन अधोक इत्पर अडागमेऽपि सति दादिय सिद्धम् । र च दामलिह्यतेः शिपि घत्वं न भवति । दामलिद्विति । वाद हमुहप्रणुहष्णिहाम् ।।५।३।५०॥ द्रह मुद्द ध्णुह भिए इत्येतेषां हकारस्य वा पायं भवति झलि पदान्ते च | द्रोग्धा । मित्रत्रक् । द्रोहा । मित्रध्रुट । उन्मोग्धा | उन्मुक्क् । उन्मोटा | उन्मुट । स्नोग्धा । उल्नुक् । स्नोटा । उत्स्नुट् । स्नेग्धा । चेलस्निक | स्नेदा । चेलस्लिम् । द्रः पूर्वगा प्राते इनरेपामनामे चिकल्पः । नही धः ॥५॥३॥५२॥ नहेईकारस्य धकारादेशो भवति झलि पदान्ते न | नद्धम् । नदन्यम् । उपानत् । “नहिति” [४:३।२१६] इत्यादिना दीत्वम् । “तयो|ऽधः" [१।३।५६] परस्य धत्वं यथा स्वादिनि श्रकारादेशः कृतः। ग्राहस्थः ॥५॥३५२॥ श्राहो हकारस्य श्रकारादेशो भवति झलि परतः । धर्ममात्थ । नुग्चमात्य । "मुव प्राह" [१०] इति त्रुध श्राहादेशो लडादेशस्य च सिपस्थादेशः । अनेन हस्प थत्वम् । "खरि" [11/१३०] इति चयम् । श्राहस्तकारादेशेनैव सिद्धे यकारस्य "खरि" इति चर्व शापकम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy