________________
होगा-व्याकरणम् [अ० ५ पा० ३ सू० ४०.४५ भवस्येव" [वा०] । गरः | निगार्यते । निगाल्यते इत्यत्र "परेऽचः पूर्व विधी" [11११५०] इति गणेः स्थानिवद् भावादादित्वम् । ननु "पूर्वत्रासिद्धे न स्थानिवत्" (प०] इति प्रतिषेधः प्राप्नोति । “नेयं परिभाषास्फादि. खलवणत्वेषु न्याप्रियते"। अथवा वर्णाश्रयमन्तरगलनमगावयं बहिरङ्ग णित्रम् । इयमपाते विभाग। प्राप्त निल्यो विधिः । निजेगिलः । “घोः स्वरूपग्रहणे तस्य विज्ञानम्" [प०] इति मृदस्त्ये न भवति । गिगे गिर इति । विभापति योगविभागादिष्टे कपिलकादौ विकल्पः | कपिरकः । कपिलकः । तिथिरीकम् । तिथिटीकम् । रोमाणि । लोमानि । “संज्ञाछन्दसोः पूर्वो विधिः" [प०] । “उलयोः समानविषयत्वं स्मर्यते" [१०] । व्याडः । व्यालः । वारः । वालः । मूरम् । मूलम् । रघुः । लघुः । अरे । अले । अमुरः । असुलः । अहरिः । अहलिः ।
परेर्घाड्डयोगे ॥३॥४०॥ परे रेफस्य विभापया लत्वं भवति घशब्दे अ योग च परतः । पग्यिः । पलियः । “धनान्तर्घण" [२।३।६६] इत्यादौ परिघशब्दो निपातितः । पर्यः । पत्यक: । परियोगः । पलियोगः ।
स्फान्तस्य खम् ॥श३२४१॥ स्थान्तल्य पदस्य रवं भवति । गोमान् । कृतवान् । इह श्रेयान भूयान इनि रिस्वत्यासिद्धत्वानस्फान्तस्त्र स्त्रं भवति । इदापि तहि पयः शिर इति रित्यस्यामिद्धत्वाजश्न्यं प्राप्नोति । "येन नाप्राप्ते तस्य बाधनम्" [१०] इति रिवं जश्त्वस्य बाधकमेव | स्फान्तखे पुनः प्राप्ते चाप्राप्ते च रित्यमारभ्यते । दश्यत्र | मध्यति बहिरङ्गस्य यगादेशस्यासिद्धत्वाफा-तग्वं न भवति । मफ इति किम् ! याक् । अन्तग्रहण किमर्थम् ? आदौ मध्ये च पनावयवस्य स्कस्य रहो मा भूत् । “नालि विधिस्तदन्तायो।" १॥३॥६७] इति सिद्धे स्पष्टा चान्तग्रहणम् । पदस्पोते किन ? गोमन्तौ । गोमन्तः ।
रात्सः ॥५॥३॥४२॥ समान्तस्य 'पदस्य यो रेफरतस्मादुत्तरस्य सकारस्य खं भवति । "अन्तेऽलः" [११] इत्यन्तस्य | चिकीः । निधीः । विपि अतः खे च कृते पक्यासिनत्यान सत्रम् ! "पूर्वग्रासिखे च न स्वामित्रत्" [१०] इत्यजादेशस्य न स्थानिवद्भावः । एवं मानुः । पिनुः । “मत उत्" [३८] इत्युत्त्रम् । द्वयोरेकत्वम् । रन्तत्वम् । "सिद्ध सत्यारम्भो नियमार्थः" [१०] रेकनियमोऽयम् । गत्तरस्व सकार
दैव म्यं नान्यस्य | न्यमार्ट | कर्क । लहि क्वि:म च रूपम् । रादेव सकारस्य त कमान नियमः । व्याख्यानात् । उरःप्रभृतिषु पुमानित्यस्य कृतसरत्रस्य निर्देशाद्वा ।
घि ॥५॥३॥४३॥ धकारादौ च परतः सभ्य स्यं भवति । अाश्वम् । अाशाश्वम् । सकारस्य अश्त्वना-, प्येतस्मिध्येत् । श्रुतिकृतविदोषाभायादिति चेत् । इह दोपः स्यात् । अलविध्वम् । आबिद्वम् । “वेटः" [५४६४] इति वा धस्य दत्वा । यद्यत्र सन्त्रं न स्यात् । तदा से: पत्वे जश्त्वे च इकारे धस्य च दरवं दत्वाभावपक्षेऽपि धकासे न अ येत | चक्राधि पलितं शिरः इत्यत्रापि अविशेषेण सत्रं भवति । "दादेधः" [पा३।२६] इत्यती धुग्रहणं सिंहावलोकनेन संबध्यते । तेन धोहिते धीत्यभिसम्बन्धादिह न भवति । पयो धावति ।
भलो झलि ॥२३॥४४॥ झल उत्तरस्य सकारस्य झलि परतः स्त्रं भवति । अभित्त । अभित्थाः । "सिलिछ दे" [२११८५] इति किल्वादेप्रतिषेधः । अवात्तामिति बसतेस्तसस्ताम् । सखस्यसिद्ध त्यात "स्यगे सः" [५।२।१५१] इति तत्वम् । भाल इति किम् ? अमस्त । झलीति किम् ! अभैत्सम् ।
प्रादगोः ॥५॥४५॥ प्रान्तादगोरुत्तरस्य सकारस्य खं भवति झलि परनः | अन । अकृथाः । यहत । अहथाः । प्रादिति किम् ? अयोष्ट । अप्लोष्ट । गोरिति किम् ? अलाविष्टाम । अलाविष्टम् । अस्ति प्रादिटः परः सकारो न तु गोः। कलीति किम् ? अकृषातान् । अकृपत । "उ:" ८६] इति