SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ अ. ५ पा० ३ सू. ३२-३६] महावृतिसहितम् स्वान् । तडित्वान् । उदश्चित्वान् । “मत्व स्सी" [1111०८] इति भसंज्ञा । ममोझय इति किम् ? अग्निमान् | अयवादेरिति किम् ? यवमान् । ऊर्मिमान् | भूमिमान् । कृमिमान् । मोर इति । ककृमान् । गयत्मान् । हरित्मान् । झव इति | शिरिखमान् । इतुमती । द्रमनी । मधुमानाम गिरिः । "खो" [५।३।३२] इति प्रामः प्रतिपेधः । श्राकृतिगणोऽयम् | नृमत इदं नार्मतमिलि बहिरा आकारः । तेन यत्वाभावः । पदावयवस्य क्त्वम् | नतः शीलवतः शीलबभ्य इति च सिद्धम् । खो॥५४॥३२॥ युधिपये च मतोवों भवति । पीयती । पीवती 1 मुनीवती । “नयां मनुः" [३।२।३५] इति चातुरर्थिको मतुः। "मती बहरादेरनजिरादेः” [।३।२२२] इति दीत्वम् । अामन्दीशम्नाम ग्रामः | अासन्दीवदहिस्थलम | ग्रासनपाव अासन्दीशब्दोऽस्ति । तदुनाम्- औदुम्बरी राज्ञ श्रामन्दी भवति । चर्मण्वदष्ठीचच्चक्रीवत्कतीबद्र मण्यत् ॥१३॥३३॥ चर्मण्यत् अष्टवन् चक्रीवन कक्षीवन रुमण्वत् इत्यो शब्दा निपात्यन्ते खुविषये । चर्मणः परस्य मतोर्नुढागमो निपात्यते मृदन्नवम, । "अटकुप्वाइ च्यवाये" ५१९६] इति पत्यम् । चर्मण्वती नदी । चर्मवतीत्यन्यत्र | अनोऽटीभानो र निपात्यते । अष्ठीवानिति कायैकदेशसंज्ञा । अस्थिमानित्यन्यत्र । चक्रस्य ईत्वम् । चक्रीमान् । चक्रयानित्यन्यत्र । कक्ष्याया जिर्निपात्यः । "हलः" [२] इति दौत्यम् । कौवान् । कक्ष्यानित्यन्यत्र | लवप करण्भायो निरा. त्यो । रुमएवाशाम पर्वतः 1 लवण यानित्यन्यत्र । स्मन् इति शब्दान्तरं या मतोर्नु डथ निपातनम् । उदन्यानुदधौ ॥१३॥३४|| उदन्वानीति निपात्यते । उदकस्य उदन्मावो मतो निवारयते । पत्र प्रयोगो दृश्यते । उदन्वानुदधिः । उदन्वानाश्रमः | अयं तु विशेषः । यदा उदकमस्यास्तोनि उदकसम्बन्धमात्रविवक्षा तदा उदकवान् घटः । यदा तु उद श्रेयमस्मिन्नस्ति तदा उद्न्यान् वर इति । राअन्वान् सौराज्ये ॥५॥३॥३५॥ राजन्यानिति निपात्यले सौराज्ये गम्वे | राजाऽस्मिन्नस्ति प्रशंसायामथै मतुस्तस्येदनिपात्यते । राजन्वान्देशः । राजन्ती पृथिवी। मुराज्ञो भावः सौराज्यम् । शोभनेन गज्ञा सम्बन्धस्तदभावे राबवान् इति भवति । पोरी लोऽकृपादेः॥३३६॥ कृपे| रेफस्य लकारादेशो मवति कृपादीन् पवित्या । र इति यपि कृते यः केवलो रेफः वर्णेकदेशा वर्णग्रहणेन गृह्यन्ते इति यश्च ऋकारस्थः तयोरिह सामाभ्येन अहरणम् । कल्प्ता | कल्पिध्यते । कल्प्स्यति । क्लुप्तः । कर प्तवान् । “लुटि व क्लपः" [११२८] इत्यादि च सापकम् कारस्थस्यापि रेफल्य लश्रुतिर्भवतीति । अकृपारिति किम् ! कृपा । भिदादिल्यादछ । कृपणः । कर्पूरानय औरणादिकाः । ये तु प्रतिधं नारभन्ते क्रपः कृतजित्यस्य लाक्षणिकत्यादग्रहणमिति तेषां यानयौरने स्थान । गेरयतौ ॥५॥३॥३७॥ गेर्यो रेफस्तस्यायतिपरस्य लत्वम्। प्लायते । पलायते । मम चायतिपरत्वं रेफस्य न सम्भवति । “परेऽचः पूर्वविधी" [1111५७] इत्येकादेशस्य स्थानिवद्भावान् । बचनप्रामाण्याकेन व्यवधानमाश्रितम् । एवं च पल्ययते इत्यत्राऽन्यदोषः। समातेन पुनर्व्यवधानमेव प्रत्ययते इति । ननु वचनस्यावाशो निलयनं दुलयनमिति भविष्यति । न शक्यमेवम् “पूर्वत्रासितम्" [५।३।२] इति रेफस्यासिद्धस्वास्लवाभावः । निरयणम् | दुरयणमिति । यदि लवं दृश्यो कपिल कादिपु द्रष्टव्यन । ग्रो यडि ॥५॥३॥३८॥ गिरते रेफस्य ललं भवति । निगिल्यते । निगल्यने । निगल्यन्ते । "लुपसद' [२।११२१] इत्यादिना यङ् । नित्यत्वाच्च । "इको ही वोरुडः" [५।३१८५] इति दीत्यन् | विकरणान्तनिर्देशो गृणानिवृत्यर्थः । गीयते । अठीति किम् ? निगीयते । विभाषाऽचि ॥३३॥ गिरते रेफस्य विभाषया लत्वं भवति अजादी परतः । गिर्गत । गिलति । निगरणम् । निगलनम् । व्यवस्थितविभाग्यम् । “प्राण्यङ्गे नित्यं लस्वम्' [वा०] । गलः कण्ठः । “विषे न
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy