SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [प्र. ५ पा० ३ ० २६-३, श्रयो विधिरित्यर्थः । कृतस्नुक् कृत्तक । कृदाश्रयो हि तुक कृतलगच्यते । राजम्याम् | राभिः । “सुपि' [५।२।६७] इति दीलम् । “भिसो त ऐस्' [41] इति च न भवति । वृत्रभ्याम् । वृत्रहभिः । "पिति कृति नुक्" [३५] इति तुरन भवति । कृतीति किम् ? वृत्रहच्छत्रम् । छे तुगयम् । “सिद्ध सस्थारम्भो नियमार्थः" [१०] । एतयोरेव नखमसिद्ध नान्यत्र | हस्त्यश्वम् । राजीवति । राजाबला | कृत्त कीति न कर्तव्यम् । "सभिपातलक्षणो विधिरनिमिस' तद्विघातस्य' [१०] इति तुग्न भविष्यति । तत् क्रियते नापकार्यम् । "अश्यवनाशिनामतः खं न भवति' इति | अन्यथा तुकः प्राप्तिरत्र नास्ति । नखेतः त्रे च कृते प्रान्तत्वाभावात् । एवं च सुनमेति सिद्धम् । अय त्रय 'पय गतौ । पयतमनि कुते “पशि" [५/१/३१४] इतीटि प्रतिषिद्ध "वलि यो खम्" [३।५५] इति यन्ने कृतेऽतः खं न भवति । किं च सन्निपातपरिभाषाश्रयणे वृत्रहच्छत्रमिति तुग्न स्यात् । अथ “असिद्ध बहिरङ्गमन्तरङ्गे" [१०] इत्येव सिद्धं कृत्तु कीति व्यर्थम् | अनित्यैषा परिभाषा । तेन एपा द्वे इति सिद्धम् । अत्रा:सरों आपि तव्य बोहराध सिद्धम् । पच नार्य इत्यत्र मृदवस्थाशमिमय । एकया च संज्ञया अनेक कार्य क्रियते इति लोप्रतिषेधो जश्शसोः “उरितः" [५/3138] उपि कृते टापः प्राप्तिनरियलिङ्गत्वात्यदार्थस्य । तेनेल्संज्ञाविधौ नएमसिद्ध न कर्तव्यम् । नमुटाविधौ ॥१३२६॥ नुभावो नामिद्ध सिद्ध एव सविधौ कर्तव्ये । य इत्यास्म म्याने या इत्येन स्मिंश्च यो विधिः स यायिधिसच्यते । अमुना । अदसू टा इति स्थिते त्यदायवे "दादुर्यो मोसोऽसे" [५१३३४ इति उत्वे मत्वे च कृसे मुभावस्याऽसिद्धत्वात् "पाको नाऽस्त्रियाम्" [५२।११३] इति मुलक्षणो नाभावो न त्यात् । सिद्धत्वाद् भवति । नाभावेऽपि कृते मुमारस्यासिद्धस्मात । "यज्यतो दीः" [५२।१६] "सुपि" [२७] इति टीचं प्राप्नोति । तच्च न भवति । टाविधाविति किम् ? इह अमुना नपि “सुपीकोऽचि" [५३५२] इगभावान्नुम्न भवति । नेति योगविभाग्गदिष्टसिद्धिः । तेन "हलुरू:" [ २३] इति नत्रे कर्तव्ये द्वयोः स्फसंज्ञामाश्रित्य स्फादिसख सिद्धम् | मग्नः । मग्नवानिति | "धुटः प्राप्ती श्चुत्वं सिबम्"। अट रच्योतति | अटतील्यद! जश्त्य डकारः । सकारश्त्रुत्वस्यासिद्ध त्वात् । "इना घट् सोऽश्व" [ ३] इति धुभ्याम् । श्च्योततिः सकारादिः पश्यते । तथा "अहो नखे कर्सच्ये रिरेफी सिद्धी"। अहोम्याम् । श्रोभिः । अर्गरच्छति । मृदन्तनन स्यात् । नत्र इति विशेषणादन्यत्रासिद्धत्वम् । दीर्घाहास्तत्रेति "मोकः" [ern५] “धेकौं" [४] इति दीत्वम् । अइन् । "रोऽसुपि" [५३/७५] इति बननं किविश्ये सावकाशम् । हे दीर्घाहोऽत्रेति । हे अहः । नखं मृदन्तस्याको ॥२३॥३०।। मृदन्तस्य नस्य खं भवत्यको परतः | पदस्पति वर्तते । किजिते स्वादौ पदस्थ योऽवयत्रो मृदन्तस्तस्य नस्व खं भवतीत्यर्थः । राज याम । राजभिः । राजत्वम् । राजता । राजतरः । राजतमः। मृग्रहणं किम् ! जिनेन्द्रान् बन्देश्न् । अस्ति पदस्थ नकारोऽन्ता न तु मृदः । किन्तु विभक्याः । अन्तस्योते किम् ? नयाभ्याम् । बनाभ्यान | अवं पदस्यावययो नकारो न तु मृदन्तः । पदस्येति किम् ? राजानी। राजानः । राजे | अस्ति मृदन्तो नकारो न तु पदसंज्ञकस्य । अकाविति किम् ? हे राजन् | अकावितीपदर्धे नम् । तेन "नपुसके वा प्रतिषेधः" । हे चर्मन् । हे चर्मेति । अकाविति नखप्रतिधवचनं ज्ञापकम् । त्यस्खे त्याश्रयन्याये. न कृधृनियमान्मृसंज्ञान निवर्तते । भसंज्ञा च न भवति । तेन राजेयत्र राज्ञः पुरुषो राजपुरुष इत्यत्र च नखं सिद्धम् । “अनोखमम्बस्फास्' [ २२] इति भकार्य च न भवति । हे राजवृन्दारक इत्यादी क्यन्तयोरनभिधानाद्यससमुदायारिकः । उन उत्तरपदे नवं न वक्तव्यम् ।। ममोङ भयो मतोर्योऽयवादेः ॥५॥३३३१॥ मकारान्तात् अयान्तान् मकारोड अवर्णोडो झयन्ताच्च यवादिवर्जिताम् उत्तरस्य मतोकारादेशो भवति । मृदो हि मनुविहितस्ततः “परस्यावेः" [11] इति बत्वम् | तुम्वान् । गुणवान् | विधांवान् | मोलः | शमीयान् | दाडिमीवान् | यशस्वान् | भास्वान् | भयः । मरु
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy