SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३८ म. ५ पा० ३ ० २८] महावृत्तिसहितम् ३७५] "स्वेऽको दी: [४।३।८८] इति च न भवति । अमुष्मै | अमुप्मात् । अमुमिन् | उत्यशास्त्रस्यासियारमायादयो भवन्ति । शुष्किका अन् सुशर्माणः शामिमानौजितत् सुर्गाः । पक्वमाशीःषु गोलियमान कुर्वन्ति पिपठी: सुभुत् ॥ शुकिकेति "शुपि पचेः कचौ" [५।३।६७] इति कादेशः। टाप् । कुत्साद्यर्थे कः । पुनाटाप् । "केण" [५।२।१२५] प्रः । कत्वस्यासिद्धलात् "बातोऽधोयंकात्" [५/२५५] इति विकल्पो न भवति । "त्यस्थ क्यापी" [५/२।५०] इति नित्यमित्वम् । यन्निति स्फान्तवस्यासिद्धनान्मृदन्ननग्यं न भवति । सुशाण इति गस्यासिद्धत्वात् नोट: "धेऽकौ" [४]६] इति दीत्वम् । जै मै श्चये काः। " म" [५॥३॥६८] इति मत्वम् । क्षामोऽस्यास्तीति क्षामी । सोऽस्यासीति क्षामिमान् । मत्वस्यासिद्धयात् “ममोह भयो मतो;ऽयधादेः" [५।३।३३] इति मनोर्वत्वं न भवति । ऊठमाख्यत् णिचि लुङ्गि कचि च कृते "प्रचः' [४।३।२] इति द्वितीयस्ौकाचो द्वित्वे कर्तव्ये ढत्वादेरसिद्धत्वात हतिकारयोर्वृित्वम् । “हलोऽनादेः" [५।२।३६१] इति तखम् । हकारस्य चुस्वम् । औजितन् । ननु णौ च यहिखं तस्य स्थानिवदावाद्रिश्च्यते । अनक्ख इति प्रतिप्रधान सनीलं नास्ति । तत नौजनुत् इति भवितव्यमिति केचित् । तदयुक्तम् । जौ कृतं स्थानिवद् भवति । न च दिवं गो कृतम् । किन्तदीष्टे । ततो "वित्वेऽचि" [1111५६] इति स्थानिवद्भावात् सणेत्विम् । ननु च "पूर्वबासिद्धीयमद्विल्वें" इति वक्ष्यति । तत्कथमसिद्धत्वं दत्वादेः। न । "सर्वस्य ३" [५।३।१] इत्येतद्वित्वं तत्र गहूयते । तेन गलो गल इति लत्वं सिद्धम् । सिर्जनीसद्विान “लोकी [2] इति दीत्यम् । पमिति बल्त्रत्यासिद्धत्वात् झलि चोः कुल्वम् 1 प्राशी:वित्ति "रेश्च सुरि" [५/२।२४] इति सत्यस्यासिद्धत्वात् “इको दी बोहाः" [५।३।५] इति दीत्वम् । गोलिएमान् इति दृत्वस्यासिद्धनात् "मयः" [५/३१३.१] इति अत्वं न भवति । कुर्वन्ति इत्यनुस्वारपरस्यस्यासिद्धवाराणत्वं नास्ति । पिपठीरिति रित्वस्यासिद्धत्वाद्रित्वम् "परेऽनः पूर्ववियो" [१।११५७] इति श्रतः खस्य स्थानिवद्भाव इति चेत् ; न; पूर्वत्रासिद्ध न स्थानिवत्" इति । मुभूदिति जश्वस्यासिद्ध त्वान् झपन्तस्य वशो भष्भावः । वृक्षों हसतौति रेरसिद्धत्वेऽग्युत्वं वचनान्द भवनि | अपवादम्य परस्यापि वचननामाण्यान्नासिद्धत्वम् | वृक्ष इत्ति जश्त्वापबाटो रित्वम् । दोग्धा इति हत्यापवादो पत्वम् । काष्ठतडिति स्फान्तखापवादः स्कादिखम् । येऽत्र कानि शास्तानिर्देशा ईनिर्दशाश्च “रान्स" [1३१५२]। "स्कान्तस्य खम्" [५।३।४१] "झलो मलि" [५।३।४४] इत्यादयस्तेषाम् “ईकेयन्यवाय पूर्वपरयोः" [१०] “तास्थाने" [11१।४६] इति च नियम कर्तव्ये नासिद्धयम् । “कार्यकाल मंझापरिभाषम्' [40] इति पूर्वन्यं नास्ति | इस विस्फोटर्यम् अवगोयम् इत्येपं बाधित्वा परत्वेन "हल्यभकुर्छरः" [५।३।८६] मृति दीत्वं नास्ति | "पूर्वत्रासिद्धे नास्ति स्पोऽसास्वादुसरस्य" । विशेषवचन इति वर्तते । विशेपे इदमसिद्धम् । तेन अनिदिष्टे विषये सिद्धत्रं भवन्ति । नादशः पवत्येविधियु सिद्धः । अन्यथा वृक्णः सृमणवान् इति झलौति पत्वं स्यात् । क्षीण तरति वीथिकः । यज्लनणटो न स्यात् । क्षीच इति वलादित्वादिष्ट स्यात् । ले कि पविधिः सिद्धः अग्नाई इ छत्रम् । पटा३ उ छत्रम। छ इति किम ? अग्निचीश्न् । चल्य जश्त्वनर्वमेत्यनुकोः सिद्धम् । बभणतुः । बभणुः । श्रादेशल्यासिद्धत्वादेवं प्राप्नोति । उचिछिपतीति चादेशस्यासिद्धत्वाच्छे नुक प्राप्नोति । यर्दूिले परस्वन्त्र सिद्धम् । सव्यतः । संवत्सरः । अल्लोकम् । तल्लोकम् । यर इति द्वित्वं न स्यात् । “सर्वस्य द्व" [41३1) इति द्वित्वे धबादयः सिद्धाः। द्रोग्या द्रोग्धा । द्रोढा द्रोहा । गरोगरः । गलोग इत्यादि । घरवादीनामसिद्धत्यान् । माहित्ये पश्चाद्वि कल्पे सति रूपवैषम्यं स्यात् । गरोगल इति । नखं सुविधिकृत्तु कि ॥२॥२८॥ सुपः श्वाने विधि सुपि च विधि कृति विहितं च नुक प्रति नखमसिद्धं भवति । विधीयते इति विधिः कार्यम् । ऐस्भावदीत्यादिः। सुपो विधिः सुन्निधिः एको विग्रहः सुवा
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy