SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० ५ पा० ३ ० २१-२० युवा आवां च रक्षतु । युष्मान् अस्माश्च रक्षतु | ज्ञानं तव च स्वम् । ज्ञानं मम च स्वम् । युवयोः आक्योश्च खम् । युष्माकं पत्माकं च स्वम् । ज्ञान तुभ्यं मह्य वा दीयते । शानं तुभ्यं महल ह दीयते । ज्ञानं तुभ्यं मममह दीयते । ज्ञानं तुभ्यं मह्यमेव दीयते । इत्यादि योज्यम् । योग इति किम ! ज्ञानं च मे स्त्रम् | नात्र चादिभिर्युष्मदस्मदोर्योगः । किन्तईि ? ज्ञानस्य ! दृश्यथै श्चिन्तायाम् ॥२२॥ चिन्तायां वर्तमानैश्वर्याधुभिर्योगं युष्मदस्मदोबाम्नावादयो न भवन्ति । अत्र साक्षायोगे तद्युक्त वोगे च प्रतिषेधः । ज्ञानं तुभ्यं दीयमानं समीक्ष्यागतो जनः । ज्ञानं महवं दीयमानं समीक्ष्यागतः । साक्षायोगे ग्रामस्त्वां समीक्ष्यागतः । यामो मां समीक्ष्यागतः । ज्ञानं तव व समीक्ष्यागतः । शील मम स्व समीक्ष्यागतः । सन्दश्य संचिन्त्य निरूप्येति यावत् । दृश्यर्थरिति किम् ? ग्रामल्या मन्यते । अस्ति चिन्तार्थो मन् धुर्न तु दृश्यर्थः । चिन्तायामिति किम् ? ग्रामम्त्या पश्यति । अत्र चतुर्दर्शन रशिर्वनने ! तेन न प्रतिषेधः । वाऽनन्यादेशे ||५|३।२२॥ युष्मदस्मदोबाम्नासयो वा भवन्ति अनन्यादेशे । अादेशः कश्चनम् । अन्वादेशोऽनुकथनम् । नान्वादेशोऽनन्वादशः। तत्र विकल्पोऽन्वादेशे नित्यो विधिः । ज्ञान ते दीयते । ज्ञानं तुभ्यं दीयते । शानं मे दीयते । ज्ञानं महयं दीयते । इत्यादि योऽयम् | अनन्वादेश इति किम् ? अथो ज्ञानं ले दीयते । अश्रो शानं मे दीयते । पूर्व किञ्चिदादिश्य इदमादिश्यते इत्यन्बादेशोऽयम् । . सपूर्वाया घायाः ॥५२॥२३॥ विद्यमानपूर्वाद् वान्तात्परयोयुधपदस्मदोर्वा वाग्मायादयो भवन्नि | अनन्वादेशे सामान्येन सिद्धम | अन्वादशामिदम् । अथो आचार्यरण जानं ते दीयते । अशो आचाण जानं तुभ्यं दीयते । इत्यादि । वोध्यमसदयत् ॥शर४॥ बोध्यान्तं पदमसद्वद् भवति । योयमिति सम्बोधनलक्षणाया बाया अहणन् । असद्वद्भावे प्रयोजनम् । बोध्यान्सात्परयोर्युष्मदस्मदोरादेशनिवृत्तिः। देवदत्त नुय दीयते । देवदत्त मां दीयते । हत्यादि नेयम् । इह च देवदत्त ज्ञाने ते। देवदत्त ज्ञान मे । “सपूर्याया बायाः" [५५३।२३] इत्यन्यादेशे विकल्पो न भवति । वत्करणं स्त्र श्रुत्यनिवृत्यर्थं कार्य प्रत्यसद् भवति । नैकार्थे योध्ये सामान्यवचनम् ॥५२५॥ एकार्थ बोध्यान्ते परतः सामान्यवचनं वो यान्न नासद. भवति किन्तु सदूनेच भवति एकार्थः विशेषलक्षणो यस्य तदिदमेकार्थ विशेषवचनमिन्यर्थः । कथं ज्ञायते ! सामान्यवचनम् इति निर्देशात् । परस्य विशेषवचनत्वमपेक्ष्य सामान्यवचनत्वं भवति । क्षत्रिय अंणिक ते धों दीयते । क्षत्रिय श्रेणिक स्वाऽईनरक्षतु । क्षत्रिय श्रेणिक ते धर्मों वर्धताम् । एकार्थ इति किम् ? क्षत्रिय ब्राह्मण युवाभ्यां धो दीयते । बोध्य इति किम ! चात्रिय धनवान् मे त्वं देहि । पूर्वस्य सन्चे "सपूर्वाया वाया:" [५।३।२३] इत्येष विधिः प्रसज्येत । सामान्यवचनमिति किम् ? श्रेणिक क्षत्रिय तुभ्यं धर्मो दीयते । चा विशेषवचने बही १५३२६॥ विशेषवचने बोध्ये बह्वन्ते परतः सामान्मवचनं या बोभ्यान्तममद् भवति । देवाः शरण्या बो दीयते | देवाः शरण्या युप्मभ्यं दीयो । “नैकार्थे बोध्ये सामान्यवचनम्" ५३।२५] इत्यस्यायं विकल्पः । सामान्यवचनमिल्यनुवृत्तेः परस्य विशेषवचनमनुक्त सिद्धम् । ताकृतं स्पष्टार्थमुत्तरार्थ व । पूर्वप्रासिद्धम् ॥॥३॥२७॥ पूर्व इति असिमिति च एतदधिकृतं वेदितव्यम् आ शास्त्रापरिसमाप्तः । येयं चतुरध्यायी सार्धद्विपादाऽतिक्रान्ता तस्याम साद्विपादोऽसिद्धो भवति । इन उत्तरं च उत्तरोत्तरो योगः पूर्वत्र पूर्वत्रासिद्धो भवति । असिद्धवद्भवति । शास्त्रासिद्धत्वेन तदाश्रयं कार्य न भवतीत्यर्थः । अस्मा उद्धरति सिद्धा अत्र । असा श्रादित्यः । "न्योः खमू" [५४/५] इत्वत्य यवखशात्रस्याऽसिद्धत्वात् “प्रादेप"
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy