Book Title: Jainendra Mahavrutti
Author(s): Abhaynanda Acharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
म. ५ पा० ४ सू०७१-८६] महावृत्तिसहितम्
४११ नाप्राप्तन्यायेम" [१०] "नाचम्ते" [41५/७६] इत्यत्वैव प्रतिषेधस्य बाधकं गिलक्षणं न सिचो यतीत्यस्य । अथवा "पुरस्तादपवादा अनन्तरान विधीम् बाधन्ते नोत्तरान्" [१०] इति यङि सर्वत्र प्रतिषेधः । यसीति किम् ? परिषिषिक्षति ।
सेधो गतौ ॥ ७॥ सेधतेर्गत्यर्थस्य पत्वं न भवति । अमिसेवति । प्रतिरोधति गाः । "स्थापन यसेध" [५/५६] इत्यादिना प्राप्तस्य प्रतिषेधः । गताचिति किम ? प्रतिषेधति पापम् | निवारयत्तीत्यर्थः । ।
निस्तब्धप्रतिस्तब्धौ ॥८॥ निस्तब्ध प्रतिस्तब्ध इतीमौ शब्दौ निपातयते । निस्तब्धः । प्रतिस्तब्धः। ते परतः “स्तम्भः" [पाध॥४] इति प्राप्ते प्रतिषेधः ।
सोढः ॥शक्षा८॥ सह सोढभूतस्य षत्वं न भवति । परिसोढा । परिसोढम् । एवं निसोटा । विसोदा । परिनिविभ्यः “सिचुसहसुट्स्सुस्वक्षाम्" [५४५२] इत्यनेन प्रातिः। सोदभूतस्य ग्रहगं किम् ? परिघहते । निषहते । सोढ इति सहे। सोदभूतस्यानुकरणं हसा निर्दिष्टः।
स्तम्भुसियुस कचि ॥४/८२॥ स्तम्भु सित्रु सह इत्येतेषां कचि परतः पत्यं न भवति । अभ्यतस्तम्मत् । पर्यतस्तम्भत् । “सम्भः" [५४५४८] इयटा चेन च व्यवाये गिनिमित्तं प्रतिषिध्यते । सिंथुसहोस्तु परिनिविभ्यः परयोः “वाटा" [५।४।५३] इति विकल्पः प्राप्तः | पर्यसीषिवत् ! न्यसीधिवत् । पर्यसोपहन् । न्यसीषात् । सर्वत्र गिमुक्ताणिच् क्रियसै । गिलक्षणस्य इत्यस्यार्य प्रतिषेधो न तु "त्यादेशयोः' [41॥३६] इत्यनेन चादुत्तरस्य व्यवहितत्वात् ।।
सुजः स्यसनोः ॥५॥४ामा सुनोतेः सकारस्य स्य सन् इत्येतयोः परतः पत्यं न भवति । अभिसोप्यते । परिसोयते । अभ्यसोष्यत । पर्यसोध्यत | समि। सुसूपत्ति । नैतधुक्तम् । “परिण चाष्णिास्सोरेव" [५/१] इति नियमादत्राप्रातिः । इदंतहि अभिसुस । अमाप "स्माई यष धस्य" [५५५] इति नियमादप्रामिः । तत्रोक्तम् । गिनिमित्तं स्थादीनामेव षत्वं नान्यस्येति । स्विपि तांदाहरणम् । अभिसुरः । रित्वे विसर्जनीये च कृते "पणि" [५४४१] इति नियमाभावाच्चात्परस्य प्राप्त पत्वं प्रतिषिध्यते । स्यसनोरिति किम् ? सुपाव ।
सदिस्वज्योः परस्य लिटि शा४॥ सदि स्वनि इल्वेतयोलिटि परस्य पत्वं न भवति । अभिषसाद । निषसाद । अभिषस्वजे। निषस्वजे। “लिटि स्वङ्गवा न खं भवतीत्युपसंख्यातम्यम्" [बा०] अभिषण्वजे । विषष्धजे । सदेश्नेन व्यवाये “सदोऽप्रत्तेः' [५।३।४७] इति स्यओस्तु "स्यासेनय" [५४४६] इत्यादिना प्रत्ये प्राप्त प्रतिषेधः ।
यो नो णः समाने ॥४५॥ पदस्येति वर्तमानं समान इत्यनेन समानधिकरणं जायते । पकाररेफाभ्यामुत्तरस्य नकारस्य णकारादेशो भवत्ति समाने पदे चेनिमित्तानमित्तिनौ भवतः । कुष्णाति । मुम्मानि । आस्तीर्णम् । विस्तीर्णम् । समान इति किम् ? मुनि यति । साधुर्नयति स्वर्गम्। "धिन्विकृणम्योर " [२/११७५] इत्यत्र णत्वनिर्देशात् ऋकारादपि परस्य णत्वं भवति | तिसृणाम् । मातृणाम् । षकारग्रहणमुत्तरार्थम् । अव्यवाये घटुत्वेनापि सिद्धमेतत् ।
अटकुप्वाङ्ययायेऽपि ॥ ८६॥ अट् कु पु आर इतथ्यवाये अन्यवायेऽध्यनेन प्रकाररेफाभ्यामुत्तरस्य नकारस्य गो भवति । अट । वर्षण | वृषेण । गिरिणा | मेकणा | कु | निष्करण । शुकरण | अर्कण । मूर्खेण | कोण । दीर्येण | पु । पुष्पेण | सर्पण | दर्पण । रेफेण । गर्भण । दर्भेण | धर्मेण । ग्राङ 1 पर्याणम् निरागीतम् । अङ्ग्रहणेनैव सिद्धे पाङ्ग्रहणं "पदम्यवायेऽपि" [५११११६] अस्य बाधनार्थम् । अादिष्वेकेनाकेन च व्यवाये रगत्वं ज्ञातव्यम् । उभयथा वाक्यपरिसमाप्तेराश्रयणात् । यथा गर्गः सह न भोक्तव्यमेकेनाके. नेन च सह न भुज्यते । इह कथं एवम् हणम् । छहणीयम् । "राष्ट्र महू तुंह हिंसाः " । तूं हणम् । तृहणीयमिति । अनुस्वारस्यायोगवाहत्यादडग्रहणेन महामति गत्वम् । तदुक्तम्-"प्रयोगवाहो योष्टस्तत्र तत्र

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546