________________
म. ५ पा० ४ सू०७१-८६] महावृत्तिसहितम्
४११ नाप्राप्तन्यायेम" [१०] "नाचम्ते" [41५/७६] इत्यत्वैव प्रतिषेधस्य बाधकं गिलक्षणं न सिचो यतीत्यस्य । अथवा "पुरस्तादपवादा अनन्तरान विधीम् बाधन्ते नोत्तरान्" [१०] इति यङि सर्वत्र प्रतिषेधः । यसीति किम् ? परिषिषिक्षति ।
सेधो गतौ ॥ ७॥ सेधतेर्गत्यर्थस्य पत्वं न भवति । अमिसेवति । प्रतिरोधति गाः । "स्थापन यसेध" [५/५६] इत्यादिना प्राप्तस्य प्रतिषेधः । गताचिति किम ? प्रतिषेधति पापम् | निवारयत्तीत्यर्थः । ।
निस्तब्धप्रतिस्तब्धौ ॥८॥ निस्तब्ध प्रतिस्तब्ध इतीमौ शब्दौ निपातयते । निस्तब्धः । प्रतिस्तब्धः। ते परतः “स्तम्भः" [पाध॥४] इति प्राप्ते प्रतिषेधः ।
सोढः ॥शक्षा८॥ सह सोढभूतस्य षत्वं न भवति । परिसोढा । परिसोढम् । एवं निसोटा । विसोदा । परिनिविभ्यः “सिचुसहसुट्स्सुस्वक्षाम्" [५४५२] इत्यनेन प्रातिः। सोदभूतस्य ग्रहगं किम् ? परिघहते । निषहते । सोढ इति सहे। सोदभूतस्यानुकरणं हसा निर्दिष्टः।
स्तम्भुसियुस कचि ॥४/८२॥ स्तम्भु सित्रु सह इत्येतेषां कचि परतः पत्यं न भवति । अभ्यतस्तम्मत् । पर्यतस्तम्भत् । “सम्भः" [५४५४८] इयटा चेन च व्यवाये गिनिमित्तं प्रतिषिध्यते । सिंथुसहोस्तु परिनिविभ्यः परयोः “वाटा" [५।४।५३] इति विकल्पः प्राप्तः | पर्यसीषिवत् ! न्यसीधिवत् । पर्यसोपहन् । न्यसीषात् । सर्वत्र गिमुक्ताणिच् क्रियसै । गिलक्षणस्य इत्यस्यार्य प्रतिषेधो न तु "त्यादेशयोः' [41॥३६] इत्यनेन चादुत्तरस्य व्यवहितत्वात् ।।
सुजः स्यसनोः ॥५॥४ामा सुनोतेः सकारस्य स्य सन् इत्येतयोः परतः पत्यं न भवति । अभिसोप्यते । परिसोयते । अभ्यसोष्यत । पर्यसोध्यत | समि। सुसूपत्ति । नैतधुक्तम् । “परिण चाष्णिास्सोरेव" [५/१] इति नियमादत्राप्रातिः । इदंतहि अभिसुस । अमाप "स्माई यष धस्य" [५५५] इति नियमादप्रामिः । तत्रोक्तम् । गिनिमित्तं स्थादीनामेव षत्वं नान्यस्येति । स्विपि तांदाहरणम् । अभिसुरः । रित्वे विसर्जनीये च कृते "पणि" [५४४१] इति नियमाभावाच्चात्परस्य प्राप्त पत्वं प्रतिषिध्यते । स्यसनोरिति किम् ? सुपाव ।
सदिस्वज्योः परस्य लिटि शा४॥ सदि स्वनि इल्वेतयोलिटि परस्य पत्वं न भवति । अभिषसाद । निषसाद । अभिषस्वजे। निषस्वजे। “लिटि स्वङ्गवा न खं भवतीत्युपसंख्यातम्यम्" [बा०] अभिषण्वजे । विषष्धजे । सदेश्नेन व्यवाये “सदोऽप्रत्तेः' [५।३।४७] इति स्यओस्तु "स्यासेनय" [५४४६] इत्यादिना प्रत्ये प्राप्त प्रतिषेधः ।
यो नो णः समाने ॥४५॥ पदस्येति वर्तमानं समान इत्यनेन समानधिकरणं जायते । पकाररेफाभ्यामुत्तरस्य नकारस्य णकारादेशो भवत्ति समाने पदे चेनिमित्तानमित्तिनौ भवतः । कुष्णाति । मुम्मानि । आस्तीर्णम् । विस्तीर्णम् । समान इति किम् ? मुनि यति । साधुर्नयति स्वर्गम्। "धिन्विकृणम्योर " [२/११७५] इत्यत्र णत्वनिर्देशात् ऋकारादपि परस्य णत्वं भवति | तिसृणाम् । मातृणाम् । षकारग्रहणमुत्तरार्थम् । अव्यवाये घटुत्वेनापि सिद्धमेतत् ।
अटकुप्वाङ्ययायेऽपि ॥ ८६॥ अट् कु पु आर इतथ्यवाये अन्यवायेऽध्यनेन प्रकाररेफाभ्यामुत्तरस्य नकारस्य गो भवति । अट । वर्षण | वृषेण । गिरिणा | मेकणा | कु | निष्करण । शुकरण | अर्कण । मूर्खेण | कोण । दीर्येण | पु । पुष्पेण | सर्पण | दर्पण । रेफेण । गर्भण । दर्भेण | धर्मेण । ग्राङ 1 पर्याणम् निरागीतम् । अङ्ग्रहणेनैव सिद्धे पाङ्ग्रहणं "पदम्यवायेऽपि" [५११११६] अस्य बाधनार्थम् । अादिष्वेकेनाकेन च व्यवाये रगत्वं ज्ञातव्यम् । उभयथा वाक्यपरिसमाप्तेराश्रयणात् । यथा गर्गः सह न भोक्तव्यमेकेनाके. नेन च सह न भुज्यते । इह कथं एवम् हणम् । छहणीयम् । "राष्ट्र महू तुंह हिंसाः " । तूं हणम् । तृहणीयमिति । अनुस्वारस्यायोगवाहत्यादडग्रहणेन महामति गत्वम् । तदुक्तम्-"प्रयोगवाहो योष्टस्तत्र तत्र