SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ફ્ जैनेन्द्र-व्याकरणम् [ अ० ५ पा० ४ सू० ८०-६० ता भवेत्" इति । "रिवि रवि गती" इत्यस्य । रिश्वनम् । रिएवनीयम् । झयरत्वाभावादनुस्वागे नास्तीति एत्वाभावः । तृम्पणम् | तृम्फणीयमित्यत्र परस्वत्वस्यासिद्धत्वादनुस्वारोऽस्तीति एत्वं भवति । पूर्वपदात् खावगः || ४७॥ खु इति वर्तते । पकारकचतः पूर्वपदात् गकारान्तात् उत्तरस्व नकारस्य णो भवति विषये । पुष्पणन्दी । श्रीणन्दी । श्रीनन्दिशन्दस्य सुम्नादिषु पत्थं निषिद्धम् । खरणमः 1 बाश्रीः । खाविति किम १ शुकनासिकः । दीर्घनासिकः । इति किम् ? गवनम् | क्षुम्नादिषु नृनमनतृप्नोतिशब्दयोः प्रतिषेधवचनं ज्ञापकम् ऋकारस्थाने फादजंशेन व्यवहितत्वात् पदस्य णत्वं भवतीति एचप्रातिः | नियमार्थोऽयं योगः । पूर्वपदस्वायेव नान्यत्र । अथ पूर्वपदादेव खाविति कस्मान्न नियमो भवति । एवं सति खु नियमः स्वात् । अनुविषये पूर्वेण त्वसिद्धेः "वाह्माद्वानम्" [५/४१२] इत्वाचारम्भोऽनर्थकः स्यात् । यत्र से कृते समुदायाच्या विभक्ती तथा समुदायस्यैकपदत्वे पूर्वेण प्राप्तिरस्तीति नियमों घटते । पूर्व तु माणाययवापेक्षम् । पूर्वपदशब्दश्व सम्बन्धिशब्दः । तेनोत्तरपदस्थस्य नकारस्य णत्वं नियमो निवर्तयति न पूर्वपदस्थस्य नापि त्यस्थस्य 1 करणप्रियः | खारपायणः । करणं प्रियमस्य । खरपस्यापत्यमिति विग्रहः । श्रग इत्यनन्तरस्य प्रतिषेधः प्राप्नोतीति चेत् तत्र को दोपः ? खौ चाखौ च पूर्वेण त्वं स्यात् । एवं तर्हि लग इति योगविभागः । तेन विधिनियमयोः प्रतिषेधः | यनं पुरगामिश्रकासिद्ध काशारिका कोटराग्रेभ्यः ||५||८|| खाविति वर्तते । गा मिश्रका सिद्धका शारिका कोटरा म इत्येतेभ्यः परं वनं विनम्यते । विनाम इति प्रत्यययोः स पृग्गादणम् | मिश्रावणम् । सिकावणम् । शारिकावणम् । कोटरावणम् । तासे कृते पूर्वपदस्य “गिरिवने किंशुककोटरायोः खाँ” [४|३|२२०] इति दीलम् । वनस्याये श्रवणम् | "राजदन्त" [११३४६६] ग्रादित्यात्पूर्वनिपातः । "ईपोल:" [४।३।१२७] इत्यनुपू । “सिद्धे सत्यारम्भो नियमार्थः” । एतेभ्य एव वनं विनम्यते नान्येभ्यः । मनोहरवनम् | अथ पुरगादिभ्यो वनमेव विनम्यते नान्यदिति कस्मान्न नियमः । एवं सति पुगादिनियमः स्यात् । वनं श्वनियतं तस्य स्त्रौ पूर्वणैव त्वं सिद्धमित्युत्तरत्रे सावपि प्रादिभ्यः परं वनं विनम्यत इत्यपिशब्दोऽनर्थकः स्वात् | शायते पुरगादिभ्य एव धनं विनवते इति नियमः । पुरगादीनां कृतदत्यानामुच्चारणं किम् ? य यथा स्यात् । इदमेव ज्ञापकर्मनित्यं को दीनमिति तेन लम्बकर्णः । वि । ि कमलरु इत्येवमादि सिद्धम् ॥ प्रान्तनिःशरे क्षुप्तताम्रकार्ण्यखदिरपीयूनाभ्योऽखावपि॥५४॥ I श्रन्त निम् शर इक्षु लक्ष आम्र का खदिर पीयूक्षा इत्येतेभ्यः परं वनं विनम्यते श्रखावपि खायपि च । प्रवणम् । अन्तगणम् । निर्वणम् । शरनशम् । इक्षुषाम् | 'लक्षवणम्। कार्यवगम्। खटिराम पक्षावणम । गतं चनभ.. श्रन्तर्गतं दनम्, निर्गतं वनमिति विग्रहः । शरणादिषु वासः । ये श्रोषनितिशा न भवन्ति तेभ्यः खो खौ च पूर्वाभ्यामप्राप्ते विधिः । औषधि वनस्पतिशब्देभ्यस्तु खात्रमा विधिः । अतरसूत्रेण विक प्राप्ते नित्यार्थी वचनम् । अपिशब्दस्य पूर्वसूत्रे प्रयोजनमुक्तम् । विभाषीषधिवनस्पतिभ्यः || ४|४|१०|| ओषधिवनस्पतिशब्देभ्यः परं वनं विभाषा विनम्यते । श्रीषधिभ्यः- दूर्वाचान् । दुर्भावनम् | बीहिवणम् । श्रीहिवनम् । वनस्पतिभ्यः - करीरवणम् । करोवनम् । आरकरणम् | आरुकवनम् । व्यवस्थितविभाषाऽऽश्रयणात् द्वयक्ष स्त्र्वक्षरयोविकल्पः । तेनेह न भवति भद्रदारुचनम् | “ईरिकादिभ्यश्च न भवति " [अ०] । ईरिकाधनम् । तिमिरवनम् । समीरवनन् । खौ पुरगादिभ्य एव वनं विनम्यते इत्यखाचियं विभाषा । खौ त्वसिद्धत्वान्नियमेन वाध्यते । यदि खापि प्रयोगोऽस्ति विभाषेति योगविभापान्नियमनाचा द्रष्टव्या । बहुत्वनिर्देशः पर्यायार्थः । यह वनस्पतिग्रहणे वृक्षाणामपि ग्रहणम् । यतः— "फती वनस्पतिर्ज्ञेयो वृक्षाः पुष्पकोपगाः ।”
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy