________________
महावृतिसहितम्
४१३
०५० ४० ११ - २६ ]
पुष्पफले अन्यतरचोपगच्छन्ति ये ते वृक्षाः । तत्र यो वनस्पतिः स वृक्षो भवत्येव । वृक्षस्तु नावश्यं वनस्पतिरिति वनस्पतिग्रहणं कृतम् । एतेभ्य इति किम् ? शिरीपवनम् । शिरीषाणामदूरभवो ग्रामः तस्य वनम् । “वरणादेः” [३१२।६२ ] इत्युप् । उषि कृते "युक्तवसि लिक्स रूये” [998 ] इत्यनेन लिसोरेवातिदेशो न वनस्पतित्वस्येति गत्वाभावः |
अतोऽङ्कः ॥५४॥६२॥ चकारान्तात्पूर्वपदादुत्तरस्य ब्रहृनो नकारस्य णत्वं भवति । पूर्वाह्णः । श्रप राहुः | "पूर्वापर प्रथम " [ ११३/५३ ] आदि सूत्रेण पसः । " राजाहः सखिभ्यष्टः " [ ४२३] इति टः । "भ्योऽऽङ्कः" [४१२११०] हत्वनादेशः । श्रत इति किम् ? निरहः । दुरह्नः । निर्गतमहः । दुधमहः । तपरकरणं किम् ? परावृत्तमहः पराहूनः । ग्रहून इति सूत्रे वृत्तिघटितैकदेशो वान्तः । “सूत्रेऽस्मिन् सुब्विधिरिष्टः” [५२११४] इति तास्थाने यानिर्देशाद् व्याख्येयः । अहून इति अकारान्तनिर्देशाद्दीर्घाहुना शरदित्यन भवति । दीर्घाण्यान्यस्यामिति यसे “बोड्खे” [३।११६१] इति वा डीविधिः ।
बाह्याद्वाहनम् ||५|४|६|| कालसामान्ये बौदव्यं वाह्यम् । वाह्यादुत्तरस्य वाहनस्य एवं भवति | ऊह्यतेऽनेनेति वद्दनम् । प्रज्ञादित्वात् स्वार्थिकोऽस् । अतो वा निपातनादुदीत्वम् । इक्षुवाहणम् । शरवाह - गम् । कर्मणि तासः । बाह्यादिति किम् ? सुरवाहनम् । सुरस्वामिकमित्यर्थः । एवं नरवाहनः । नात्र बाह्यात्परं वादनम्, किन्तु वाहनात् । वाह्यवाहकसम्बन्धे त्वं भवत्येव । सुखाणम् | नरवाहणम् । खौ पूर्वणसिद्ध नरवाण इति ।
पानं देशे ॥५४६३॥ ननकार एवं मात देशे गम्ये । सर्वत्र पूर्वपदस्थानिमित्तादिति वर्तते । कंपायप्रोगाः गान्धारयः । क्षीरपाणाः आन्ध्राः । सौवीरपाणाः द्रमिणाः । सुरापाणाः प्राच्याः । श्रतिशयो गम्यते । तास्याताच्छन्द्यमिति मनुष्याभिधाने देशाभिधानम् । पीयते इति पानम् । “युद्ध्या बहुलम् " [२|३|६४] इति कर्मणि यु । कपाय पानमेरामिति कर्तरि ता । देश इति किम् ? दाक्षिपानम् । श्रीखाना गोपालकाः ।
चा भावकर || १४६४॥ भावे करणे च य: पादस्तकारस्य वा रात्वं भवति । भावे-क्षीरपागम् | क्षीरपानं वर्तते । करो- पीयतेऽनेनेति पानः । वारिमाण: 1 वारिपानः कंसः । वेति योगविभागाद्विरिनद्यादिषु वा त्यम् । चक्रगदी । चक्रनदी । चक्रणितम्या | चक्रनितम्या |
मृदन्तनुभक्त्याम् ||५|४|६|| मृदन्ते तुमि त्रिभक्त्यां च यो नकारः तस्य निमिनाद वा णत्वं भवति । मृदन्दरों भावाविण । माचापिनी । श्रीहिंयापिणी । श्रीहिवाविनी । "प्रामोऽभीये" [२६] इति णिन् । नुमिं । भाषवावारिश | मापापानि । “लश्चयप्रतिपदोक्कयोः प्रतिपदोकस्थैच" [५० ] इति नुमो मृदन्तप्रहणेनाग्रहणम् । विभक्त्याम् भाषवापेण । मापत्रापेन । ब्रीहिंत्रण | ब्रीहिवापेन । नियमादप्राप्त विकल्पः । पूर्वपदादिति वर्तते तेन सम्बन्धादुत्तरपदं यन्मृत्सम् तदन्तस्य विकल्पः । तेनेह न भवति । भगिनी गर्ग भगिनीति | वदा शु गर्गभगशब्दान्मत्वर्थीय छन् तदा त्वं भवत्येव । गर्गभगिणीति । "पूर्वपदाखागः" [५१४८७] इत्यनेनोत्तरपदस्थस्य नकारस्य णत्वं निवर्त्यते । न यस्यस्येत्युक्तम् । यथा मातृभोगीण इत्यत्र समुदायस्य समानपत्ये । पुरुवारिंगी इत्यत्र विकल्पस्य हिरङ्गत्वादसिद्धत्वाच्चादिसूत्रेण नत्वम् । मायवापिणा मानवापिना इत्यत्र पूर्वपदस्थान्निमित्तात्परस्य विधिरिति । मृदन्तत्वाद्विकल्पः । वेति व्यवस्थितविभाषाऽनुवर्तनादिह न भवति । श्राचार्यमूना | क्षत्रियना । प्रपक्कानि । परिपक्वानि । दीर्घाही शरदिति ।
एकाच राः ॥४४॥६६॥ एकाच श्री पूर्वपदस्थानिमित्तावरस्य मृदन्तनु विभकीनकारस्य कारो भवति । ब्राहणौ । वृत्रहणौ । क्षीरपाणि । तुरापाणि । क्षीरपेय । सुरापेण । " प्रातः कः '
"