SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४९४. जैनेन्द्र-व्याकरणम् [रारा३] इति कः । सुरायां वाचि वित्रतेः “सुराशीध्वोः पिवः " [२/१३१२ ] निस्वार्थम् । [अ० ५ कुमति || ४|४|१७|| कार्गवति च यौ मृदन्तनु विभक्ती नकारस्य णत्वं करयुग | इक्षुयुगे । अनेकाध्वर्थं वचनम् । काविति सिद्धे कुमतीति मत्वर्थीयः घौ प्रापणार्थम् । अन्यथा "येनाखि विधि" न्यायेन कबर्गादावेव स्यात् । ० ४ सू० १७-१०१ इति टक् । पुनग्रहणं भवति । इच्छुयुगियो । किम् ? अकबर्गादावपि गैरसेऽपि विकृतेः ॥ ५४॥६८॥ गेरुत्तरस्य सामर्थ्याद्धर्विकारस्यासेऽपि शो भवति । श्रसे । प्रणमति । परिणमति । सेायकः । परिणायकः । विक्रियते इति विकृतिः नकारः । अवयवविकारे समुदायस्य धोर्विकारो ययैकदेशाऽलङ्कारेऽलङ्कृतो देवरस इति । ततो विकृति प्रति क्रियायोगात् प्रादीनां गित्वम् । गेरिति किम् ? मुनिर्नयति स्वर्गम् | प्रगता नायका अस्माद्मासात् प्रनायको ग्रामः । अपिग्रहणं किम् ? से पूर्वपदात् खाविति नियमात् एत्वं न स्यात् । ननु गत्वस्यासिद्धत्वान्न नियमप्राप्तिः । इदमेवापिग्रहणं ज्ञापकम् 1 "न योगे योगोऽसिद्धोऽपि तु प्रकरणे प्रकरणमसिद्ध ं भवति । तेन निष्कृतं दुष्कृतमित्यत्र " इणः वः" [५४२७] इति त्वे क्रियमाणे " इदुङ: " [ ५४१२८] इति सत्वं नासिद्धम् । विकृतैरिति किम् ? प्रनृत्यति । नर्तकः । यमोपदेशिको नकारो न तु " यो नः" [ ४ | ३ | ५४ ] इत्यनेन विकृतः । " नृतिनन्दिन किनानाथदर्ज" नशेः शः ॥ २४॥६६॥ नशेः शकार। न्तस्य णत्वं भवति । प्रणश्यति । परिणश्यति । प्रणाशकः । परिणाशकः । श इति किम् ! प्रनष्टः । प्रनष्यति । शकारस्यैवेति नियमात् त्वाभावः । नशेरेव शकारान्तस्येति कस्मान्न नियमः । अन्यस्य शकारान्तस्यासम्भवात् । सम्भवे वा एत्वोपदेशादेव व्यावृत्तिः । त्वोपदेशी हि " नः" [ ४ | ३ | ५४ ] इति विकृतिद्वारेण गत्वार्थः । नेर्गदनदपतपदभुमास्यति हन्तियातिवातिद्वातिप्लातिचपतिवहतिशाम्यतिचिनोतिदेग्धिषु ||५|४|१०० ॥ मियानिमित्तात् परस्य गेर्नेर्नकारस्य णत्वं भवत्यसेऽपि गदादिषु परतः । प्रणिगदति । परिणिगदति । सेऽपि । प्रणिगदिता । परिणिगदिता । प्रणिनदति । प्ररिणिनदति । प्रणिनदिता । परिणिनदिता । प्रणिपतति । प्रणिपतिता । प्रणिपते । प्रणिपत्ता | सुसज्ञे प्रणिददाति । प्रखिदाता । प्रणिदधाति । प्रणिधाता । मा इति मामेोहम्। प्रणिमिमीते । प्रणिमाता | मेङः कृतात्वस्यैव ग्रहणम् । प्रशिभास्यते । प्रणिमाता । "मी हिंसायाम्" । "मिश् प्रचेपये" इत्यनवोः "मिम्मीन्दीको प्ये च" [४/३/४३ ] इति कृतात्वयोः " मा माने" इत्यस्य च न ग्रहणम् । अस्य शेषवेनोत्तरत्र वेति व्यवस्थितविभाषातः सर्वमिदं लभ्यते । प्रणिध्वति । प्रणिपाता । प्रणिहन्ति । प्रणिहन्ता । प्रणियाति । प्रशियाता । प्रणिवाति । प्रणवाता 1 प्रसिद्धाति । प्रणिदाता | प्रसाति । प्रणिसाता मणिवपति । प्रणिबप्ता । प्रणिवहति । ! प्रणिवोद्वा । प्रणिशाम्यति । प्रणिद्यमिता । प्रणिचिनोति । प्रणि चेता । प्रणिदेग्धि । प्रणिदेग्धा । गदादिभ्वी निर्देशादनन्तरस्य कार्यमित्यटा व्यवाये कथं णत्वम् । प्रण्यगदत् । परिएयगददिति । श्रडागमश्व गोविहितो विकरणान्तश्च गुरशक्यो गदग्रहणेन ग्रहीतुमिति । नैष दोषः । श्रव्यवाये इति मण्डूकप्लुत्या सम्बध्यते । तिवा निर्देशा यचन्तनिवृत्त्यर्थाः । यान्तेऽकखाद ||५|४|१०|| गोरिति वर्तते । अकारान्ते अककारखकारादौ धौ परतः गिरथानिमित्ताद्वा ने भवति । प्रणिपचति । प्रनिभवति । परिणिभिनत्ति । परिनिभिनत्ति । श्रपान्त इति किम् ? प्रनिपेष्टा । अन्तग्रहखानुपदेशार्थमिहापि न भवति । प्रनिपेक्ष्यति । प्रच्छेश्कारान्तत्वाद् भवति । प्रतिप्रष्टत वादाविति किम् ? प्रतिकरोति । प्रनिखादति । श्रचापि अक्खोरिति सिद्धे श्रादिग्रहणमुपदेशार्थम् । प्रनिचकार । प्रनिचखाद ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy