Book Title: Jain Shwetambar Conference Herald 1918 Book 14
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference

View full book text
Previous | Next

Page 166
________________ ૧૮ જૈન શ્વેતાંખર કાન્ફ્રન્સ હેરલ્ડ लघुपट्टावल. ४९४४९४४ અથ લધુપટ્ટાવલી લિખ્યતે. विदितसकलशास्त्रान पार्श्वचंद्रान कवींद्रान् भजत समरचंद्रान् भव्यराजीव सूर्यान् ; नमत विशद मूर्त्तीन राजचंद्रान मुनींद्रान, विमल विमल चंद्रान् सर्व सूरींद्रमुख्यान् ॥ १ ॥ मालिनी छंदः ॥ तत्पदे जयचंद्र सूरिमुनिया जीता जगत् विश्रुताः तत् पट्टोदय भास्करा गणिवराः श्रीपद्म चंद्रा विभुः; तत्पट्टे मुनिचंद्रसूरि गणिनो नंदंतु भट्टारका, स्तत्पट्टाब्ज विभाकरा गणिवराः श्रीनेमिचंद्रायाः ॥ २ ॥ शार्दूलः || तत्पट्टे कनकेंदु सूरि गणपा जाता जगत्युज्वलाः तत्पट्टे शिवचंद्रसूरि मुनिपा विरव्यात कीर्ति व्रजा: तत्पट्टे विमलप्रबोध सहिता श्री भानुचंद्रा भिधाः तत्पट्टे च विवेकचंद्र यतिपा जाता जगत्पूजिताः ॥ ३॥ तत्पड़ मानस सरोवर राजहंसा, श्रीलब्धिचंद्र मुनिपाः प्रबभूवुरेवं; तात्पट्ट भास्कर निभा विलसत् गुणौघाः श्री हर्षचंद्र मुनिवरा अजैषुः ॥ ४ ॥ वसंततिलका. ॥ तस्मिन्पट्टे जयतितरां हेमचंदो मुनींद्रः सुश्लोकौं विदितमहिम गांग मंभोचलोके, जैने धरिततपसः श्रावकै गीतकीर्ति यो धीमान् विमल कविता कोमलो द्वीर्णाणिः || मंदाक्रांता ॥ - संवत् १९३३ मिति जेठ सुदी १२ शनिवासरे श्रीमकसूदाबाद अजीमगंज में मुन्नीलाल के वास्ते. ( શ્રીયુત પુરણુંદ નહારના ભંડારમાંથી પ્રાપ્ત )

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186