Book Title: Jain Shwetambar Conference Herald 1918 Book 14
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference
View full book text ________________
૧૬૬
જૈન શ્વેતાંબર કૅન્ફરન્સ હૈ. बहुविस्तर-पूर्व रथयात्रा श्. ५
___ श्री पत्तने श्री कुमारपालेन पितुस्त्रिभुवनपाल-प्रासादः कारितः ७२ देवकुलिकायुतः, २४ रत्नमयाः २४ पित्तलमया २४ रुप्यमया १४।१४ भारमया मुख्य प्रासादे १२५ अंगुल प्रमाणारिष्ट रत्नमयी प्रतिमा कारिताः, तत्र द्रव्यव्ययः ९६ लक्ष-प्रमाण सर्वत्र स्वर्णमय कलशाः प्रासादे. ६ ___ आंबडमंत्रिणा मंगलदीपावसरे ३२ लक्षादीनराणां याचकानां दानं दत्तं.
तथा श्री वस्तुपालेन स्वर्णमय लक्ष टंकां आरात्रिकाद्यवसरे याचकानां दत्ता. खीजावसरे सोमेश्वरेणोक्त मिदं काव्यः
इच्छा सिद्धि समुन्नते सुरगणैः कल्पद्रुमैः स्थीयते, पाताले पवमान भोजनजने कष्टं प्रनष्टो बलिः । नीरागानमगमन्मुनीन् सुरगवी चिन्तामणिः काप्यगात् , तस्मादर्थि कदर्थनां विषहतां श्री वस्तुपालः क्षितौ ॥
काव्यं श्रुत्वा लक्षं ददौ. चक्रवर्ति श्री हरिषेण सर्वत्र सर्वत्र जिनप्रासाद-मंडिता पृथ्वी कारिता.
नागपुरे सा. देल्हासुत सा पूनड श्री मौजदीन सुरत्राण बीबी प्रतिपनबंधुः अश्वपतिगजपतिनरपतिमान्योस्ति-तेनाद्या यात्रा १२७३ वर्षे-द्वितीया यात्रा सुरत्राणदेशात् १२८६ वर्षे नागपुरात्कर्तुमारब्धा. १८००० शकटानि, बहवो महीधराः मांडलिक ग्रामासन्नो यावदायात स्तावत्संमुखमागत्य तेजःपालेन धवलकमानीतः श्री संघः श्री वस्तुपाल संमुखमगात् । संघधूलीपवनानुकूल्यतायां दिशि याति तत्र तत्र गच्छति संघजनैरभाणि, इतो रज इतो रज इत: पादोधार्यतां मंत्री इदं रजः पुण्यैः स्पष्टुं लभ्यते. अस्मिन् स्वे पृष्टे पापरजो दुरे नश्यति यतः - श्री तीर्थपांथरजसा विरजीभवंति, तीर्थेषु बंभ्रमणतो नभवे भ्रमंति
द्रव्य व्ययादिहतराः स्थिरसंपदः सुपूज्याः भवंति जगदीशमथार्चयंतः १.
तीर्थनामावलि. सद्भक्त्या देवलोके रविशशि भुवने व्यंतराणां निकाये, नत्रत्राणां निवासे ग्रहगणपटले तारकाणां विमाने; पाताले पन्नगेंद्र स्फटमणि किरण ध्वस्तसांद्रांधकारे,
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186