________________
૧૮
જૈન શ્વેતાંખર કાન્ફ્રન્સ હેરલ્ડ
लघुपट्टावल. ४९४४९४४
અથ લધુપટ્ટાવલી લિખ્યતે.
विदितसकलशास्त्रान पार्श्वचंद्रान कवींद्रान् भजत समरचंद्रान् भव्यराजीव सूर्यान् ;
नमत विशद मूर्त्तीन राजचंद्रान मुनींद्रान,
विमल विमल चंद्रान् सर्व सूरींद्रमुख्यान् ॥ १ ॥ मालिनी छंदः ॥ तत्पदे जयचंद्र सूरिमुनिया जीता जगत् विश्रुताः
तत् पट्टोदय भास्करा गणिवराः श्रीपद्म चंद्रा विभुः; तत्पट्टे मुनिचंद्रसूरि गणिनो नंदंतु भट्टारका, स्तत्पट्टाब्ज विभाकरा गणिवराः श्रीनेमिचंद्रायाः ॥ २ ॥ शार्दूलः || तत्पट्टे कनकेंदु सूरि गणपा जाता जगत्युज्वलाः तत्पट्टे शिवचंद्रसूरि मुनिपा विरव्यात कीर्ति व्रजा:
तत्पट्टे विमलप्रबोध सहिता श्री भानुचंद्रा भिधाः तत्पट्टे च विवेकचंद्र यतिपा जाता जगत्पूजिताः ॥ ३॥ तत्पड़ मानस सरोवर राजहंसा,
श्रीलब्धिचंद्र मुनिपाः प्रबभूवुरेवं; तात्पट्ट भास्कर निभा विलसत् गुणौघाः
श्री हर्षचंद्र मुनिवरा अजैषुः ॥ ४ ॥ वसंततिलका. ॥ तस्मिन्पट्टे जयतितरां हेमचंदो मुनींद्रः
सुश्लोकौं विदितमहिम गांग मंभोचलोके,
जैने धरिततपसः श्रावकै गीतकीर्ति
यो धीमान् विमल कविता कोमलो द्वीर्णाणिः || मंदाक्रांता ॥ - संवत् १९३३ मिति जेठ सुदी १२ शनिवासरे श्रीमकसूदाबाद अजीमगंज में मुन्नीलाल के वास्ते.
( શ્રીયુત પુરણુંદ નહારના ભંડારમાંથી પ્રાપ્ત )