________________
તિથનામાવલિ. श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे ॥ वैताढये मेरुशृंगे रुचकगिरिवरे कुंडले हस्तिदंते, वक्षारे कूटनंदीश्वर कनकगिरौ नैषधे नीलवंते; चित्रे शैले विचित्रे यमकगिरिवरे चक्रवाले हिमाद्रौ- . श्रीमत्. श्रीशैले विंध्य शृंगे विमलगिरिवरे अर्बुदे पावके वा, संमेते तारके कुलगिरि शिखरेऽष्टापदे स्वर्णशैले; शथ्याद्रौ चोजयंते विमल गिरिवरे गूजरे रोहणाद्रौ- श्रीमत्. आषाहे मेदपाटे क्षितितटमुकटे चित्रकूटे त्रिकूटे, लाटे नाटे च धाटे विटपवन तटे देवकूटे विराटे, कर्णाटे हेमकूटे विकटतरकटे चक्रकूटे च भोटे- श्रीमत्. श्रीमाले मालवे वा मलय तिनिखले मेखले पिच्छले वा, नेपाले नाहले वा कुवलयतिलके सिंहले मेखले वा; डाहाले कौसले वा विगलितसलिले जंगले वा तमाले.- श्रीमत्. अंगे वंगे कलिंगे सकलजनपदे सत्पयागे तिलंगे, गोडे चोडे सुरंधेवरतर द्रविडे उद्रयाणे पुरंद्रे आद्रे सुद्रे पुलंद्रे द्रविडकुवलये कन्यकुब्जे सुराष्ट्र - श्रीमत्. चंपायां चंद्र मुख्यां गजपुरमधुरा पत्तने चोज्जयिन्यां, कौशाम्ब्यां कोशलायां कनकपुरवरे देवगिर्यां च काश्यां;. नाशिक्ये राजगेहे दशपुरनगरे भदिले ताम्रलियां.- श्रीमत्. स्वर्गे मत्य तरिक्षे गिरिशिखर नदे स्वनंदीनीरतीरे, शीलांके नागलोके जलनिधिपुलिने भूरुहाणां निकुंजे ग्रामेऽरण्ये वने वा स्थलजल विषमे दुर्गमध्ये त्रिसध्यं.- श्रीमत् इत्थं श्री जैन चैत्य स्तुति मतिमनसा भक्तिभावं प्रपद्य, प्रोद्यत्कल्याणहेतु कलिमलहरणां ये पठंतीति शिष्टाः तेषां श्री तीर्थयात्रा फलमिदमतुलं जायते मानवानां कार्य सिद्धयंति सद्यो भवति हि सततं चित्तमानंदकारि.- श्रीमत्. -श्रीमत्तीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे.
-श्रीतीर्थमालास्तवः-सं. १९७४ वर्षे माहवदि ७ दिने श्री खीमेल नगरे पं कुशलरुचिणा लिपीकृतं.