________________
जैन सिद्धांत पाठमाळा. वा, उदल्लं वा कार्य, उदउलं वा वस्थ, ससिणिद्धं वा कार्य, ससिणिद्ध वा वत्थ न प्रामुसिजा, न संफुसिजा, न श्रावीलिजा, न पवीलिजा, न अक्खोडिजा, न पक्खोडिजा, न श्रायाविजा, न पयाविजा, अल्नं न श्रामुसाविजा, न संफुसाविजा, न प्रावीलाविजा, नं पवीलाविजा, न अक्खोडाविजा, न पक्खोडाविजा, न अायाविजा, न पयाविजा, अन्न प्रानुसतं वा, संफुर्सतं वा, प्राविलंत वा, पवीलेत वा, अक्खोडतं वा, पक्खोडतं वा, पायावन्तं वा, पयावन्तं वा न समणुजाणिज्जा, जावजीवाए, तिविहं तिविहेण मणेण वायाए कारण न करेमि न कारवेमि करन्त पि अन्लं न समाजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ २॥
- स भिक्षुर्वा, भिक्षुकी वा, संयतविरतप्रतिहतप्रत्याख्यात पापकर्मा, दिवा वा, रात्रौवा, एकाकी वा, परिषद्गतोवा, सुप्तो वा, जाग्रहा, तदुदकं वा,'अवश्यायं वा,हिमं वा, मिहिकां वा,करकां वा,
हरतनुंवा, शुद्धोदकं वा, उदकाई वा कायं, उदका वा वस्त्रम् , नाऽऽमृशेत्, न संस्टशेत् , नाऽऽपीडयेत् , न प्रपीडयेत् , नाऽऽ स्फोटयेत् , न प्ररफोटयेत् , नाऽऽतापयेत् , न प्रतापयेत्, अन्य नाऽऽमर्शयेत्, न संस्पर्शयेत्, नाऽऽपीडयेत् , न प्रपीडयेत् , नाssस्फोटयेत्, न प्रस्फोटयेत् नाऽऽतापयेत् न प्रतापयेत्, अन्यमामृगन्तम्, वा संस्टशन्तम् , वाऽऽपीडयन्तम् वा प्रपौडयन्तम्, वाऽऽस्फोटयन्तम् वा प्रस्फोटयन्तम् वा, आतापयन्तम् वा प्रतापयन्तम् वा, न समनुजानामि, यावजीवं त्रिविधं त्रिविधेन मनसा वचसा
૧ ઠારનું પાણી. ૨ ધુંસરનું પાણી. ૩ ઝાકળ.