________________
जैन सिद्धांत पाठमाळा.
प्रतिक्रमामि, निन्दामि, गर्हे, आत्मानं व्युत्सृजामि । पंचमे भवन महाव्रते उपस्थितोऽस्मि सर्वस्मात् परिग्रहाद्विरमणम् ॥५॥
१४
महावरे छुट्टे भन्ते ! वय राइभोरणाश्रो वेरमणं । सर्व्व भन्ते ! राहभोयां पच्चक्खामि । से असणं वा पाय वा, खाइ वा साइमं वा । नेव सर्व राई भुंजिजा नेवन्नेहिं राई जाविजा, राई भुंजतेऽवि अन्ने न समगुजाणामि । जावजीवार, तिविहं तिविहेरी मणेरी वायाए कापणं न करेमि न काम करतपिन्नं न समजाणामि । तस्स भन्ते पकिमामि निन्दामि गरिहामि श्रप्पा वोसिरामि । बड़े भंते ! ar sage मि सव्वाश्रो राहभोश्रणायो वेरमणं ॥ ६ ॥ चेयाई पंच महत्वयाई राहभोगावेर माछाई प्रतहियट्टियाए उपजिता गं विहरामि ॥
अथापरे षष्ठे भवन् ! व्रते रात्रिभोजनादूविरमणम् सर्व भवन् ! रात्रिभोजनं प्रत्याख्यामि । तदर्शनं वा पानं वा खाद्यवा 1 स्वाद्यं वा नैवस्वयं रात्रौ भुझें, नैवान्ये रात्रीभोजयामि, रात्रौभुआनानप्यन्यान् न समनुजानामि । यावज्जीवं त्रिविधं त्रिविधेन मनसा वचसा कायेन नकरोमि नकारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्य (तस्माद् ) भवन् प्रतिक्रमामि, निन्दामि, गहें, आत्मानं व्युत्सृजामि । षष्ठे भवन् व्रते उपस्थितोऽस्मि सर्वस्माद्ात्रिभोजनादृ 1 'विरमणम् ॥६॥ इत्येतानि पञ्च महाव्रतानि रात्रिभोजन विरमणषष्ठानि आत्महितार्थमुपसंपद्य विहरामि ||
से भिक्खू वा भिक्खुणी वा संजयविरयपडियपच्चrateपावकम्मे दिशा वा राम्रो वा एगप्रो वा परिसागो वा सुते वा जागरमा वा से पुढविं वा भित्ति वा सिलं वा